________________
KAGE
EMI पाप
चरः, ता" [द्रव्याणां मन्दपरिणामोदरग्राहकस्य जघन्यनाङ्गुलमयतत्वाभावात्केव
(योजितः सविवरणं १४ [द्वादशभ्यः श्रोत्रं, शेषाणि नवम्यो योजनेभ्यः । गृह्णन्ति प्राप्तमर्थ-मितः परतो न गृह्णन्ति ॥] इति।। द्वादश-नवयोजनेभ्यः परतः
पाठः) समागतानि शब्दगन्धादिद्रव्याणि मन्दपरिणामभावेन स्वस्वज्ञानानुकूलपरिणामानासादनतो न श्रोत्रघ्राणादिविज्ञानं जनयन्ति
तृतीयस्तश्रीज्ञानाश्रोत्रादीन्द्रियाण्यपि तथाविधसामर्थ्याभावान परतः समागतानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति, तदिदं विष
श्रोत्रादीयपरिमाणमुत्कृष्टत इन्द्रियाणां ज्ञेयं, जघन्येन तु नयनभिन्नेन्द्रियाणां असङ्ख्याततमादगुलासंख्येयभागादागतो विषयो ग्रहणगोप्रकरणम् ॥
न्द्रियविषय चरः, तदुक्तं भाष्यकृता“दव्वाण मंदपरिणा-मयाए परओ न इंदियबलंपि ॥ अवरमसंखेज्जंगुल-भागाओ नयणवज्जाणं ॥ ७५॥
परिमाणमु॥३४९॥" [द्रव्याणां मन्दपरिणामतया, परतो नेन्द्रियबलमपि ॥ अपरमसंख्येयांगुल-भागाद् नयनवर्जानाम् ।।]
कृष्टतो वि. नयनस्य त्वतिसन्निकृष्टाञ्जनशलाकादेरग्राहकस्य जघन्येनाङ्गुलसङ्ख्येयभागाद्विषयपरिमाणनियमः, मनसस्तु मृर्तामूर्तसम- ६ भागेनोपदस्तविषयकस्यानियमेन दूरे आसन्ने च प्रवर्तमानस्य पुद्गलमात्रनिबन्धनियतत्वाभावात्केवलज्ञानवन्नास्त्येव विषयपरिमाणम्, पुद्ग- श्य जघन्येन लमात्रनिबन्धनियतश्रोत्रादीन्द्रियप्रभवयोमतिश्रुतज्ञानयोरपि विषयपरिमाणस्य सद्भावान्न ताभ्यां व्यभिचार इति बोध्यम्, तदुक्तं 18| तदुपदर्शित भाष्यकृता" संखेजइभागाओ. नयणस्स, मणस्स न विसयपमाणं ।। पोग्गलमिचनिबन्धा-भावाओ केवलस्सेव ॥ ३५०।"
C नयनस्य तत्र [संख्येयभागतो नयनस्य, मनसो न विषयप्रमाणम् ।। पुद्गलमात्रनिबन्धा-ऽभावात्केवलस्येव॥ इति, श्रोत्रस्य प्राप्तकारित्वेऽयमपि
विशेषः, म
६ नसो विषय. विशेषो ज्ञेयः, यदुत, भाषकस्यान्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता भाषकभेर्यादिसम्बन्धिनं भाषकोत्सृष्टशब्दद्रव्याणि
| परिमाणातद्वासिताऽपान्तरालस्थद्रव्याणि चेत्येवं मिश्रं शब्दद्रव्यराशिं शणोति न तु वासकं वास्यमेव वा केवलम्, विश्रेणिव्यवस्थितः
18 नियमः श्री. श्रोता तु भाषकोत्सृष्टशब्दद्रव्यैः भेर्यादिशब्दद्रव्यैर्वा वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याण्येव शृणोति, न तु भाषकाधु
ने विशेषा| न्तरश्च ॥ ।। ७५॥
SHAREKAR
R