SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ KAGE EMI पाप चरः, ता" [द्रव्याणां मन्दपरिणामोदरग्राहकस्य जघन्यनाङ्गुलमयतत्वाभावात्केव (योजितः सविवरणं १४ [द्वादशभ्यः श्रोत्रं, शेषाणि नवम्यो योजनेभ्यः । गृह्णन्ति प्राप्तमर्थ-मितः परतो न गृह्णन्ति ॥] इति।। द्वादश-नवयोजनेभ्यः परतः पाठः) समागतानि शब्दगन्धादिद्रव्याणि मन्दपरिणामभावेन स्वस्वज्ञानानुकूलपरिणामानासादनतो न श्रोत्रघ्राणादिविज्ञानं जनयन्ति तृतीयस्तश्रीज्ञानाश्रोत्रादीन्द्रियाण्यपि तथाविधसामर्थ्याभावान परतः समागतानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति, तदिदं विष श्रोत्रादीयपरिमाणमुत्कृष्टत इन्द्रियाणां ज्ञेयं, जघन्येन तु नयनभिन्नेन्द्रियाणां असङ्ख्याततमादगुलासंख्येयभागादागतो विषयो ग्रहणगोप्रकरणम् ॥ न्द्रियविषय चरः, तदुक्तं भाष्यकृता“दव्वाण मंदपरिणा-मयाए परओ न इंदियबलंपि ॥ अवरमसंखेज्जंगुल-भागाओ नयणवज्जाणं ॥ ७५॥ परिमाणमु॥३४९॥" [द्रव्याणां मन्दपरिणामतया, परतो नेन्द्रियबलमपि ॥ अपरमसंख्येयांगुल-भागाद् नयनवर्जानाम् ।।] कृष्टतो वि. नयनस्य त्वतिसन्निकृष्टाञ्जनशलाकादेरग्राहकस्य जघन्येनाङ्गुलसङ्ख्येयभागाद्विषयपरिमाणनियमः, मनसस्तु मृर्तामूर्तसम- ६ भागेनोपदस्तविषयकस्यानियमेन दूरे आसन्ने च प्रवर्तमानस्य पुद्गलमात्रनिबन्धनियतत्वाभावात्केवलज्ञानवन्नास्त्येव विषयपरिमाणम्, पुद्ग- श्य जघन्येन लमात्रनिबन्धनियतश्रोत्रादीन्द्रियप्रभवयोमतिश्रुतज्ञानयोरपि विषयपरिमाणस्य सद्भावान्न ताभ्यां व्यभिचार इति बोध्यम्, तदुक्तं 18| तदुपदर्शित भाष्यकृता" संखेजइभागाओ. नयणस्स, मणस्स न विसयपमाणं ।। पोग्गलमिचनिबन्धा-भावाओ केवलस्सेव ॥ ३५०।" C नयनस्य तत्र [संख्येयभागतो नयनस्य, मनसो न विषयप्रमाणम् ।। पुद्गलमात्रनिबन्धा-ऽभावात्केवलस्येव॥ इति, श्रोत्रस्य प्राप्तकारित्वेऽयमपि विशेषः, म ६ नसो विषय. विशेषो ज्ञेयः, यदुत, भाषकस्यान्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता भाषकभेर्यादिसम्बन्धिनं भाषकोत्सृष्टशब्दद्रव्याणि | परिमाणातद्वासिताऽपान्तरालस्थद्रव्याणि चेत्येवं मिश्रं शब्दद्रव्यराशिं शणोति न तु वासकं वास्यमेव वा केवलम्, विश्रेणिव्यवस्थितः 18 नियमः श्री. श्रोता तु भाषकोत्सृष्टशब्दद्रव्यैः भेर्यादिशब्दद्रव्यैर्वा वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याण्येव शृणोति, न तु भाषकाधु ने विशेषा| न्तरश्च ॥ ।। ७५॥ SHAREKAR R
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy