SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रतिक्षेपः, दिवसे ॥ नयनेन्द्रियस्य तस्मा-द्विषयप्रमाणं यथा श्रुते भणितम् ॥ आत्मोत्सेधप्रमाणा-कुलानामेकेनापि न युक्तम् ॥] (योजितः इतीति चेत्, न, सातिरेकयोजनलक्षं नयनविषयप्रमाणं प्रतिपादयतः सूत्रस्याभिप्रायापरिज्ञानात, तथाहि-स्वयं तेजोरूपप्रकाशरहि- पाठः) तत्वात्परप्रकाशनीये पर्वतगर्तादिवस्तुन्येव सातिरेकयोजनलक्षं नयनविषयप्रमाणं, न तु स्वयमेव तेजोयुक्तत्वेन प्रकाश्ये चन्द्रार्का- | सूत्राभिमादिके प्रकाशके वस्तुनि, तत्र त्वनियम एव, "व्याख्यानतो विशेषप्रतिपत्ति तु सन्देहादलक्षणम्" इति न्यायाद् व्याख्यानात्सूत्रं दयोपवर्णनेनोविषयविभागेन धरणीयं न तूभयपक्षोक्तिमात्रभ्रमितस्तद्विरोध उद्भावनीयः, तदुक्तं-" जं जह सुत्ते भणिय, तहेव जइ तं विया क्ताशकालणा नत्थि ।। किं कालियाणुओगो, दिवो दिटिप्पहाणेहिं ॥१॥" [यद्यथा सूत्रे भणितं, तथैव यदि तद् विचारणा नास्ति ।। किं कालिकानुयोगो, दृष्टो दृष्टिप्रधानः] ॥ इति, इदमेवात्र प्रतिविधानमुपाददे भाष्यकार:-"सुत्ताभिप्पाओऽयं, पयासणिज्जे तयं न प्रविभज्य उ पयासे ॥ वक्खाणओ विसेसो, न हि संदेहादलक्खणआ॥३४७॥"[सूत्राभिप्रायोऽयं. प्रकाशनीये तन तु प्रकाशे ॥ व्याख्यान तो विशेषो, नहि सन्देहादलक्षणता ॥] इति । श्रोत्रं मेघगर्जितादिशब्दमुत्कृष्टतो द्वादशयोजनेभ्यः समायातं गृह्णाति, घ्राणरसस्पर्श श्रोत्रादिविनानीन्द्रियाणि तु गन्धरसस्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृहन्ति, अतः परतोऽप्यायातं शब्दादिकमेतानि न गृहन्ति, षयपरिमाणयथा प्रथमप्रावृषि मेघगर्जितादिविषयश्शब्दः प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यागतो गृह्यमाणः समनुभूयते प्रदर्शनञ्च ॥ तथैव दादागतानां गन्धद्रव्याणां रसोऽपि रसनया सम्बन्धे सति केनचिद् गृह्यत एव, अत एव कटुकस्य तीक्ष्णादेर्वा वस्तुनः | सम्बन्धी अयं गन्ध इति वक्तारो भवन्ति, दादपि सरित्समुद्रादेमध्येनायातस्य वातादेः स्पर्शोऽपि शीतादिरनुभूयत एव, | तदाह भाष्यकार:-"बारसहिंतो सोनं, सेसाई नवहिं जोयणेहितो॥ गिव्हंति पत्तमत्थं, एत्तो परओ न गिण्हंति ॥३४८॥" SAGAR
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy