SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सविवरण भीवाना पंचप्रकरणम्॥ ॥७४॥ (योजितः न्यधैं मानुषोत्तरसन्निधावुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदयेऽस्तमये च सातिरेकैरेकविंशतिलौर्योजनानां व्यवस्थितं सूर्य मनु- पाठः)तृप्याः पश्यन्ति, यदुक्तं "सीयालीससहस्सा, दो य सया जोयणाण तेवढी ।। एगवीस सट्ठिभागा, कक्कडमाइम्मि पेच्छ नरा ॥१॥" तीयस्तरङ्गः [ सप्तचत्वारिंशत्सहस्राणि द्वे शते योजनानां त्रिषष्टिं । एकविंशतिं षष्टिभागान्कर्कादौ प्रेक्षन्ते नराः] इति, यथान तथा नयनविपुष्कराःऽपि मानुषोत्तरसमीपे प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैकविंशतियोजनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तनिवासिनो षयप्रमाण लोकाः समवलोकयन्ति, तदुक्तम्-" एगवीसं खलु लक्खा, चउतीसं चेव तह सहस्साई ॥ तह पंच सया भणिया, स्य यथा५ सत्त साए अइरित्ता ॥१॥ इति नयनविसयमाणं, पुक्खरदीवद्धवासिमणुआणं ।। पुव्वेण य अवरेण य, पिहं पिहं होइ 15 सूत्रामिहि नायव्वं ॥२॥" इति । [ एकविंशतिः खलु लक्षाणि चतुस्त्रिंशदेव तथा सहस्राणि ॥ तथा पश्च शतानि भणितानि सप्त- तत्वं तथा त्रिंशतातिरिक्तानि ॥ इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् ॥ पूर्वेण चापरेण च पृथक् पृथक् भवति ज्ञातव्यम् ॥] त्मोत्सेधातस्मान्नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा प्रज्ञापनादिसूत्रे भिहितं तथाऽऽत्माङ्गुलोत्सेधागुल गलप्रमाणाप्रमाणाङ्गुलानामेकेनापि गृह्यमाणं न युक्तं, प्रमाणाङ्गुलनिष्पन्नस्यापि योजनलक्षस्य तनिष्पन्नसातिरेकैकविंशतियोजनलक्षेभ्य न्यतमेनाएकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात, तस्मादकत्र सातिरेकं लक्षम, अन्यत्र तु सातिरेकैकविंशतिलक्षाणि योजनानां नयन पि न युक्त स्य विषयप्रमाणं त्रुवतः सूत्रस्य पूर्वापरविरोधः, तदाह भाष्यकृत्-"लक्खेहिं एक्कवीसाए, साइरेगेहिं पुक्खरद्धम्मि ।। उदये त्वमित्यापेच्छन्ति नरा, सूर उक्कोसए दिवसे ॥३४५॥ नयणिदियस्स तम्हा, विसयपमाणं जहा सुएभिहियं ॥ आउस्सेहपमाणं-गुलाण शङ्कनम् ॥ एकण वि न जुत्तं ॥ ३४६ ॥" [लक्षेरेकविंशत्या, सातिरकैः पुष्करार्धे ॥ उदये प्रेक्षन्ते नरा, सूर्यमुत्कृष्ट ।। ७४॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy