________________
S
सविवरणं
भीवानानव
प्रकरणम् ॥
SRECORRECIPARSECRE
पर्यायमाश्रयन्नेकमपि तक प्रयोजनवशात् ॥ तावत्पर्यायमेव तद् गृह्णाति भावतो वस्तु ॥] ननु भावतस्तथा ग्रहणं न सार्वत्रिक १५ ॥ तृतीयघटाधुपयोगकाले तदुपयोगानियमादत एव तथाविधागमप्रामाण्याऽभ्युपगमोऽपि न तथेति तद्विशेषितं ग्रहणं ज्ञानमिति पर्यवसि- है तरङ्गः मतितार्थानुपपत्तिः, नचाऽभ्युपगमपदेनात्र तद्योग्यतैव विवक्षणीया, सा च सम्यग्दर्शनरूपैवेति सम्यग्दर्शनविशेषितमेव ज्ञानं नैश्चयिक | ज्ञाननिरूज्ञानं, अत एव “निन्नयकाले विजओ, ण तहारूवं विदन्ति ते वत्थु॥ मिच्छदिट्ठी तम्हा, सव्वं चिय तेसिमन्नाणं ॥ ३२३॥" पणप्रसङ्गे [निर्णयकालेऽपि यतो न तथारूपं विदन्ति ते वस्तु ॥ मिथ्या दृष्टयस्तस्मात्सर्वमेव तेषामज्ञानम् ] इति गाथया मिथ्यादृशां निर्णयकाले- | सम्यग्दां ऽपि ज्ञानत्वनियामक तत्त्वाभ्युपगमयोग्यताभावभणनाद् ज्ञानाभावलक्षणमज्ञानमुक्तं,यदुक्तं "कट्ठयरं वनाणं,विवज्जओचे मिच्छ- सर्व ज्ञानरूदिट्ठीणं ॥ मिच्छाभिणिवेसाओ, सव्वत्थ घडेव्व पडबुद्धी ॥३२४॥" [कष्टतरं वाऽज्ञानं, विपर्ययत एव मिथ्यादृष्टीनां । मिथ्या- १६ पमेव मिथ्याभिनिवेशात्सर्वत्र, घट इव पटवुद्धिः] इति गाथया चाभिनिवेशव्यपदेश्यमिथ्यादर्शनरूपायास्तदयोग्यताया एव कष्टतरत्वात्तज्ज्ञान- है दृशां चाज्ञान जनकसम्यग्दर्शनविरोधि मिथ्यादर्शनजन्यं स्वतन्त्रमेवाज्ञानमुक्तं कष्टतरपदेनातिदुस्सहमहादुःखहेतुत्वाभिधानात्तत्वाभ्युपगमाभावनियामकत्वोक्तावपि तस्य स्वतः संसाराहेतुत्वात् , विपर्ययनियामकमिथ्याभिनिवेशोक्त्या फलतस्तद्धेतुभूतमिथ्यादर्शन
पादनम् ॥ सत्ताभिधानाज्ञाननियामकत्वे मिथ्याभिनिवेशयोग्यताविशिष्टस्वरूपज्ञानस्य तत एवातिप्रसङ्गादिति वाच्यम् , सम्यगृदृष्टौ सम्यग्दर्शनविशिष्टज्ञानस्य प्रसिद्धत्वेन तमुद्दिश्य सम्यग्दर्शनविशिष्टज्ञानस्य प्रश्नप्रतिवचनाऽभावप्रसङ्गाद्विशिष्याज्ञातस्यैवार्थस्य प्रश्नारोहात् , न चापर्याप्ताद्यवस्थायां सम्यक्त्वकालेऽपि ज्ञानाभावशङ्कया प्रश्नावतारो मनोव्यापाररूपस्य व्यक्तज्ञानस्य तदानीमभावेऽपि ज्ञानसामान्यस्याप्रत्यृहत्वाच्च निर्वचनं फलवदिति वाच्यम् , तथापि विशेषमन्तर्भाव्य निर्वचनस्याऽनतिप्रयोजन- || ६९।।
पडबुद्धी ॥३२४॥मानमुक्त,यदुक्तं "कद्वयमा मिथ्यादृशां निर्णयको
EKASAMROADGAON
मित्युप