________________
नियतत्वात्स दृष्टिसम्बन्धानध्यवसायाश्चेति मतिज्ञानस्य सप्तमदातव्यम्, अन्यथा संशयादिकाले सम्मान चानेन |
रेण वस्तु
Cassette
गोत्वादिवस्त्वेकदेशनाहित्वात्, देशग्रहणद्वारा तदभिन्नवस्तुग्रहणं च संशयेऽपि तुल्यं, अथ निर्णयेन तथाभूत एवार्थो गृह्यत ॥मतिज्ञानइति तज्ज्ञानं, संशयादीनां त्वतथाभूतार्थग्राहित्वान्न ज्ञानत्वमिति चेत्, न, अर्थग्राहित्वेनैव तेषां ज्ञानत्वाद्, विशेषाभावस्य प्ररूपणप्रससामान्याभावनियतत्वात्स्यग्दृष्टिसम्बन्धासादितनैश्चयिकज्ञानत्वरूपस्य मतिज्ञानसामान्यस्यैवात्र निरूपयितुमुपक्रान्तत्वात् ॥ परोक्तारेन चैवमवग्रहहापायधारणाः संशयविपर्ययानध्यवसायाश्चेति मतिज्ञानस्य सप्तभेदप्रसङ्ग इति वाच्यम् । अनध्यवसायस्यायग्रहे, कापरिहासंशयस्येहायां, विपर्यासस्य चापाये व्यक्तमन्तर्भावात्, इत्थं चैतदवश्यमङ्गीकर्तव्यम्, अन्यथा संशयादिकाले सम्यग्दृशामज्ञानित्वप्रसङ्गः, एवञ्च-"सम्मदिट्ठी णं भंते ! किं नाणी अन्नाणी ?, गोयमा! नाणी नो अन्नाणी" इत्याद्यागमविरोधः, न चानेन व्यवस्थासूत्रेण सम्यग्दर्शनसामानाधिकरण्येनैव ज्ञानित्वप्रतिपादनान्न दोष इति वाच्यम् ॥ च्युतसम्यक्त्वस्य मिथ्यात्वं प्राप्तस्य
| पनम् ॥ तत्सामानाधिकरण्येन ज्ञानसत्त्वाद् ज्ञानित्वप्रसङ्गः। "मिच्छट्ठिीणं भंते ! नाणी अन्नाणी,गोयमा ! नो नाणी नियमा अन्नाणी" इत्याद्यागमविरोधस्य दुरुद्धरत्वाद् , ज्ञानस्य कालतः सम्यक्त्वनियतत्वप्रतिपादनात्संशयादीनामपि ज्ञानत्वमेव प्रामाणिकं, तदि-१४ दमभिप्रेत्याह-"तहवि णाम ॥ अब्भुवगन्तुं भण्णइ,नाणं चिअ संसयाईआ॥३१४॥ वत्थुस्स देसगमगत्त-भावओ परमयप्पमाण व॥किह वत्थुदेसविण्णाण-हेयवो सुणसु ते वोच्छम् ॥३१५।। इह वत्थुमत्थवयणाइ-पजवाणंतसत्तिसम्पन्न ॥ तस्संगदेसविच्छेयकारिणो संसयाईआ ॥३१६॥ अहवा ण सव्वधम्मा-वभासया तो न नाणमिट्ठन्ते ॥ नणु निण्णओ वि, तद्देस-मेत्तगाहित्ति अन्नाणं | ॥३१७॥" [तथापि नाम ॥ अभ्युपगम्य भण्यते,ज्ञानमेव संशयादयः॥ वस्तुनो देशगमकत्वभावतः परमतप्रमाणमिव ॥ कथं वस्तुदेशविज्ञानहेतवः, श्रृणु तद् वक्ष्ये ॥ इह वस्त्वर्थवचनादिपर्यायानन्तशक्तिसम्पन्नम् ॥ तस्यैकदेशविच्छेदकारिणः संशयादयः ।।