SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सविवरणं भीज्ञाना र्णव प्रकरणम्॥ ॥६७॥ KHABAR ॥ तृतीयः तरङ्गः ॥ मतिज्ञानप्ररूपण प्रसङ्गे तत्र परोक्तारेकापरि-. रन्यथा व्यवहारोच्छेदप्रसङ्गात्, न खलु धूमबलाकादेः सकाशात्सम्यग्दहनजलादौ निश्चितेऽपि मुखेन तनिश्चयं अवतामपि सर्वषां प्रमातृणां चेतसि शङ्कामात्रविनिवर्तनेन च ते सर्वेऽपि निश्चितं वस्तु न प्राप्नुवन्तीति ॥ वस्तुतः सन्दिग्धस्थले सन्देहाननुविद्धस्वरूपो निश्चय एव वस्तुप्रापको ज्ञानप्रामाण्यसंशयाद्विषयसंशयस्तु भिन्नोऽप्यन्तर्गत एवेति, न तत्र निष्कम्पप्रवृत्तिजनकतावच्छेदकनिश्चयत्वाभावोऽपि सुवचः, ईहायाश्च संशयत्वं प्रागेव निराकृतं, निश्चयादन्यज्ञानमात्रस्यैव संशयत्वेनाज्ञानताभ्युपगमे निश्चयोपादानलक्षणस्यापि सर्वथाऽज्ञानत्वप्रसङ्गे निश्चयस्याप्यज्ञानतापत्तिः,'न ह्यविशिष्टात् कारणात्कार्योत्पत्तिः' इति परधर्ममिश्रं च निश्रितं यद्यत्र संगृह्यते तदा तत्र तटस्थतयैव परधर्ममिश्रितत्वं विवक्षणीयं, यथा गौरेवायं केवलमश्व इव प्रतिभातीति न त्वत्यन्तोपरागेणेति, न, तदप्यज्ञानं परधर्माणामाशंकामात्रमेव विमिश्रणम् , अनिश्रिते तु वस्त्वभावस्यैवाशंका न तु परधर्माणामित्यस्याप्ययमेवार्थः, उक्तोदाहरणे इवार्थसादृश्यस्यैव भानात् , अवग्रहश्च नाऽनध्यवसाय एकोपयोगान्तर्भूतत्वलक्षणयोग्यतया तत्राध्यवसायसम्बन्धात, अतिमत्तमूच्छितानामेव ज्ञानस्य योग्यतयाऽप्यध्यवसायमस्पृशतोऽनध्यवसायत्वाभ्युपगमाद्, आह च-"इह सज्झमोग्गहाई-णं संसयाइत्तणं ॥३१४॥"इह साध्यमवग्रहादीनां संशयादित्वम् ] यद्यपीयं वस्तुस्थितिस्तथाप्यभ्युपगम्योच्यते न निश्रितादयोऽज्ञानं, ज्ञानं यत्संशयादयः॥ वस्त्वेकदेशग्राहित्वं, समानं निश्चयेऽपि नः॥१६॥ संशयादयोऽपि हि ज्ञानमेव वस्त्वेकदेशगमकत्वाद् , इह हि घटादिकं वस्तु मृन्मयत्वाद्यर्थपर्यायैर्घटकुम्भकलशादिवचनपर्यायैः परव्यावृत्तिपर्यायश्चानन्तधर्मांशकं न तु निरंशं, तस्य चैकैकदेशपरिच्छेदं संशयादयोऽपि कुर्वन्त्येवेति तेपि ज्ञानमेव, अथ समस्तवस्तुग्राह्येव ज्ञानं न तु तदेकदेशग्राहकमिति चेत्, तर्हि निर्णयोऽपि ज्ञानं न स्याद्, गौरयमित्याद्याकारस्य तस्य TECONNECRECIESCORE हारेण वस्तुव्यवस्था ध्यवसायमस्पृशतापीयं वस्तुस्थितिमपि ना पनम् ॥ CHECRECE
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy