________________
सविवरणं भीज्ञाना
प्रकरणम् ॥ ॥६५॥
सEिWS
नाना-नानाविध-क्षिप्रा-ऽनिश्रिता-निश्चित-ध्रुवैः ॥ षद्भिशच्छतभेदाः स्युः सेतरावग्रहादिभिः ॥११॥
अवग्रहादयः प्रागुक्तदिशाष्टाविंशतिभेदभाजो बहुबहुविध(धादिभिः)नानानानाविधक्षिप्राऽनिश्रितानिश्चितध्रुवैः सप्रतिपक्षैः द्वादशभिर्भेदैर्गुणिताः षट्त्रिंशदधिकानि त्रीणि शतानि भेदा भवन्ति । अत्र बहुबहुविधेतिस्थाने नानानाविधेति बन्धानुलोम्यादुक्तम् । तदाह-"जं बहुबहुविहखिप्पा-णिस्सिअणिच्छियधुवेयरविभिन्ना ॥ पुणरुग्गहादओ तो, तं छत्तीसतिसयभे ॥३०७॥" [यद् बहुबहुविवक्षिप्राऽनिश्रितनिश्चितधुवेतरविभिन्नाः।। पुनरवग्रहादयस्ततस्तत्पत्रिंशत्रिशतभेदम् ॥]॥११॥ अथ बवादीनां स्वरूपमाह
नानार्थानां बहुत्वं हि, पृथग्जात्यवभासिता ॥ नानात्वान्नैवत्वेन न) तज्ज्ञप्ति-रबहुत्वं प्रचक्षते ॥१२॥ प्रत्येकं बहुधर्माणां, ज्ञानं बहुविधं मतम् । प्रत्येकं स्वल्पधर्माणां, विज्ञानं तद्विपर्ययः ॥ १३ ॥ क्षिप्रं त्वरितमुत्पन्न-मक्षिप्रं तु विलम्बितम् ॥ अनिश्रितमलिङ्गोत्थं, निश्रितं लिङ्गसम्भवम् ॥ १४ ॥ निश्चितं संशयातीतं, तेन ग्रस्तमनिश्चितम् ।। सर्वदा यत्तथाग्राहि, ध्रुवं तच्चान्यदाऽध्रुवम् ॥१५॥
बहूनां विषयाणां प्रातिस्विकधर्मप्रकारकग्रहो बहुज्ञान, यथा तत्त्वं बहुत्वं च 'सकलस्वविषयनिष्ठयावदसाधारणधर्मप्रकारकत्वं,' साकल्यञ्चानेकाशेषत्वं, न त्वशेषत्वमात्र, यावत्वं च व्यापकत्वं, तेन घटोऽयमित्याद्यव्यावहारिकावग्रहेऽशेषस्वविषयनिष्ठाशेषधर्मग्राहिण्यपि बहुत्वव्यवहाराभावे न क्षतिर्न वा नानातूर्यजनितेषु शब्देषु कतिपयविशेषावभासेऽपि बहुत्वव्यवहारः, कतिपयविशेषावभासेऽपि ततः स्वल्पविशेषापेक्षया बहुत्वव्यवहाराद् , यावत्त्वमनेकत्वमेव वा विवक्षित, नैश्चयिकार्थावग्रहापेक्षयाऽऽद्य व्यावहारिकार्थावग्रहेपि बहुत्वव्यवहारे तु साकल्यमप्यशेषत्वमेव, अबहुत्वं च तद्भिज्ञानत्वं,' तत्त्वं चासाधारणधर्मानुपरागेण
CREATEGORIGI
॥ तृतीयः तरङ्गः ॥ मतिज्ञानप्ररूपणप्रसविशेषतो मतिज्ञानप्रभेदबहुस्वप्रदर्शनार्थं बहु| बहुविधादि| भेदनिरू
पणं ॥
॥६५॥