SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना र्णव प्रकरणम् ।। ॥ ५८ ॥ विषयत्वामैश्चयिकोऽयमुच्यते, ततो नैश्वयि कार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपाय स पुनर्भाविनीमी हामपायं चापेक्ष्योपचरितोऽवग्रहोऽर्थावग्रहः स छद्मस्थव्यवहारिभिर्व्यवह्रियमाणत्वाद्वयावहारिको र्थावग्रहः, उपचारे निमित्तान्तरमाह-एस्सेत्यादि यो भावी योन्यो विशेषस्तदपेक्षया येन कारणेनायमपायोऽपि सन् सामान्यं गृह्णाति, सामान्य ग्राहित्वात्प्रथमनैश्चविकार्थावग्रहवदयमर्थावग्रहः, ततस्सामान्येन शब्दनिश्चयरूपात्प्रथमापायादनन्तरं किमयं शाङ्खः शब्दः शार्ङ्ग वेत्यादिरूपेहा भवति, ततस्तद्विशेषस्य शाङ्खत्वादेरीहितस्य शाङ्ख एवायमित्यादिरूपेणापायश्च निश्चयरूपो भवति, अयमपि च भावितद्विशेषेहामपायञ्चापेक्ष्य सामान्यालम्बनत्वादुपचरितोऽर्थावग्रहः, इयं च सामान्यविशेषापेक्षाऽसम्भवत्स्वाविशेषान्तरान्त्यविशेषं यावद्भवति, अथवा यतो विशेषात्परतः प्रमातुर्विशेषजिज्ञासा निवर्तते तमन्त्यविशेषं यावत् व्यावहारिकार्थावग्रहेहापायार्थं सामान्यविशेषापेक्षा कर्तव्या एवमिहोपचारघटना युज्यते ॥ २८२-२८३-२८४ ॥ उक्तगाथात्रय पर्यवसितमर्थमुपदर्शयति सव्वत्थेहावाया, निच्छयओ मोतुमाइसामण्णं ॥ संववहारत्थं पुण, सव्वत्थाऽवग्गहोऽवाओ || २८५ ।। आदिसामान्यमव्यक्तं सामान्यमात्रालम्बनमेकसामयिकं ज्ञानं मुक्त्वा सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्वयतः परमार्थत ईहापायौ भवतः, ईहा, पुनरपायः, पुनरीहा, पुनरप्यपाय, इत्येषंक्रमेण यावदन्त्यो विशेषः, न त्वर्थावग्रहः, अर्थावग्रहस्तु सामान्यमात्रालम्बनमेकसामयिकं प्रथमज्ञानमेव, न तदीहाऽपायो वा संव्यवहारार्थं पुनः सर्वत्र यो योऽपायः स स उत्तरेहापायापेक्षयैष्य विशेषापेक्षया चोपचारतोऽर्थावग्रहः ॥ २८५ ॥ यावतारतम्येनोत्तरोत्तरविशेषाकांक्षा प्रवर्तते तावदवग्रहः, तरतम योगाभावे त्वपायएव भवति न तस्यावग्रहत्वमिति दर्शयति ॥ द्वितीयः तरङ्गः ॥ ( योजित: पाठ: ) मतिनिरूपणे अर्थावग्रहे गाथात्रयेण हादिया हित्वोपचा र उपपादि तः, गाथात्रयैदम्पर्या र्थव निरूपितः ॥ ॥ ५८ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy