________________
PRECA
तरतमजोगाभावे-वाओ चिय धारणा तदंतम्मि||सब्वत्थ वासणा पुण, भणिया कालंतरे सई य॥२८६॥
॥ द्वितीया तरतमयोगाभावे ज्ञातुरतनविशेषाकाङ्घानिवृत्तावपाय एव भवति, तस्यावग्रहत्वाभावात्तनिमित्तानामीहादीनामभावे तदन्ते
तरङ्गः ॥ धारणा तदर्थोपयोगाप्रच्युतिरूपा भवति, वासना वक्ष्यमाणरूपा कालान्तरे स्मृतिश्चेति धारणाभेदद्वयं पुनः सर्वत्र भवति ॥२८॥
(योजित: पासांव्यवहारिकार्थावग्रहापेक्षयेदानी " तेणं सद्दे ति उग्गहिए' इत्यादिसूत्रं विशेषविज्ञानपरतयाप्युपपादयितुं शक्यत इत्याह
ठः) मतिनिसद्दो त्ति व सुयभणियं, विगप्पओ जइ विसेसविण्णाणं॥घेप्पेजतं पि जुज्जइ,संववहारोग्गहे सव्वं ॥२८७॥
रूपणे अर्था वा अथवा, शब्द इति सूत्रभणितं शब्दस्तेनावगृहीत इति सूत्रे प्रतिपादितं यदि विकल्पतो विवक्षावशतो विशेषविज्ञानं गृह्येत,
वग्रहस्यनैश्चसंव्यवहारोपग्रहे गृह्यमाणे सति सर्व तदपि युज्यते ॥ २८७ ।। व्यावहारिकार्थावग्रहाभ्युपगमे सविशेष गुणमुपदर्शयन्नाह
यिकव्यावखिप्पेयराइभेओ, पुब्बोइयदोसजालपरिहारो॥ जुज्जइ संताणेण य, सामण्णविसेसववहारो ॥२८८॥
हारिकभेदो क्षिप्रेतरादिभेदं यत्पूर्वोदितदोषजालमेकसामयिकसामान्यमात्रग्राहकनैश्चयिकार्थावग्रहव्याख्यातारम्प्रत्येकसामयिकत्वेऽस्य कथं
व्युत्पाद्या क्षिप्रचिरग्रहणविशेषणं ? सामान्यमात्रग्राहकत्वे च कथं बहुबहुविधादिविशेषणोक्तं विशेषग्रहणं?, तथाऽस्यैव विशेषग्राहकत्वे
वग्रहतत्व समयोपयोगबाहुल्यमित्यादिस्वरूपम्, तस्य परिहारो व्यावहारिकार्थावग्रहे सति युज्यते,नैश्चयिकार्थावग्रहवादिभिरपि उपचाराव्या
निष्टङ्कनम्॥ वहारिकार्थावग्रहस्यासंख्येयसमयनिष्पन्नविशेषग्राहकज्ञानरूपस्य स्वीकृतत्वेन तत्र क्षिप्रेतरादिभेदस्य बहु-बहुविधादिविशेषणोक्त- 18 विशेषग्राहकत्वस्य सम्भवात्,तस्य चाऽसंख्येयसामयिकत्वेनैकसमयोपयोगबाहुल्यस्यावकाश एव नास्ति, एवं च क्षिप्रेतरादिविशेषणकलापो मुख्यतया सांव्यवहारिकार्थावग्रह एव घटते कारणे कार्यधर्मोपचारतस्तु नैश्चयिकावग्रहेऽपीत्युक्तं प्राग,सन्तानेन च
k
U CRACCIRCE