________________
सविवरणं मीज्ञाना
FOR
प्रकरणम्॥
संख्यप्रेरकान्तर्गतप्रेरकविशेषस्यावशिष्टामाशङ्कामपहस्तयितुं सूरिरुपन्यस्यति--
॥ द्वितीयः खिप्पेयराइभेओ, जमोग्गहो तो विसेसविण्णाणं । जुजा विगप्पवसओ, सद्दोत्ति सुयम्मि जं केह ॥२८॥ क्षिप्रेतरादिभेदो यस्मादवग्रहः, ततः शब्द इति विशेषविज्ञानं युज्यते, अर्थावग्रहे इति प्रस्तावाल्लभ्यते, तेणं सहे ति
(योजितः उग्गहिए । इत्यादिवचनात् यत्सूत्रे निर्दिष्टमिति शेषः, विशेषविज्ञानत्वे हेतुः विकल्पवशतः इहान्यत्रोक्तनानात्ववशतः,
पाठः) अवग्रहस्य द्वादशभेदोपदर्शनार्थमिह शास्त्रान्तरे तत्त्वार्थादौ चैवमुक्ति:-क्षिप्रमवगृह्णाति १, चिरेणावगृह्णाति २, बह्ववगृह्णाति
अर्थावग्रहे ३, अबह्ववगृह्णाति ४, बहुविधमवगृह्णाति ५, अबहुविधमवगृह्णाति ६, एवमनिश्रितं ७, निश्रितं ८, असन्दिग्धं ९, सन्दिग्धं १०,
क्षिप्राक्षि ध्रवम् ११, अध्रुवमवगृह्णाति १२ इति ॥ ततः क्षिप्रं चिरेण वाऽवगृहातीति विशेषणान्यथानुपपत्त्या ज्ञायते नैकसमयमात्रमान
पादिभेदा
सम्भवतो एवार्थावग्रहः, किन्तु चिरकालिकोऽपि, तथा बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थे शङ्खमेर्यादिबहुतूर्यनिर्घोषे क्षयोपशम
विशेषग्रावैचित्र्यात कोऽप्यबहु सामान्यमवगृह्णाति,अन्यो बह्ववगृह्णाति भिन्नांस्तांस्तान् शब्दान्गृह्णाति,अपरः स्त्रीपुरुषवाद्यत्वादिबहुविधविशेषधर्मविशिष्टत्वेन बहुविधमवगृह्णाति, तदन्यस्त्वबहुविधविशिष्टत्वादबहुविधमवगृह्णाति, अत एतस्माद् बहुबहुविधायनेकविकल्प
क्तमितिप्रेनानात्ववशादवग्रहस्य क्वचित्सामान्यग्रहणं क्वचित्तु विशेषग्रहणमित्युभयमप्यविरुद्धं, ततो यत् सूत्रे 'तेणं सद्दे त्ति उग्गहिए'
| रकविशेषाइतिवचनात् शब्दः इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव, इति केचित् ॥ २८० ॥ अत्रोत्तरमाह--
रेकायाः स. स किमोग्गहो त्ति भण्णइ, गहणेहाऽवायलक्खणत्ते वि॥अह उवयारो कीरइ, तो सुण जह जुज्जए सो वि॥२८१॥ ६
माधानम् ॥ बहुशः समाहितमप्यर्थ पुनः पुनः प्रेरयन्तं प्रेरकं साक्षेपं काक्वा सुरिः पृच्छति, किंशब्दः क्षेपे, स पूर्वोक्तो विशेषावगमः,
हित्वमेव यु