SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सविवरणं भीज्ञाना नवप्रकरणम्॥ ॥५१॥ 444444xtex न्यरूपमेवैकसामयिकत्वेन विशेषग्रहणाऽसमर्थोविग्रहो गृह्णाति, एवमुक्ते पर आह-यद्येवं व्याख्यायते भवद्भिः तहिं यन्नन्ध- 13योजितःपाध्ययनसूत्रे प्रोक्तं "तेणं गहिये सद्देत्ति" उपलक्षणत्वादित्थं सम्पूर्ण द्रष्टव्यम्-"से जहा नामए केइ पुरिसे अन्वत्वं सदं सुणेजा ठः) मतिनितेणं सदेत्ति उग्गहिए, न उण जाणइ के वेस सद्दाइति" 'तं किह णु ति तदेतत्कथमविरोधेन नीयते, उपदर्शितनन्दिसूत्रे तन रूपणे अर्थाप्रतिपत्रार्थावग्रहेण शब्दोऽवगृहीत इति प्रतिपाद्यते भवद्भिस्तु शब्दाद्युल्लेखरहितं सामान्यमवगृह्णातीत्युच्यत इति विरोधः स्पष्ट | वग्रहविएवेति भावः ॥ २५२ ॥ अनोत्तरमाह षयनिरूपणं सद्दे त्ति भणइ वत्ता, तम्मत्तं वा न सद्दबुद्धीए । जइ होइ सद्दबुद्धी, तोऽवाओ चेव सो होज्जा ॥ २५३ ॥ तत्रपरकृत व्याख्या-शब्दस्तेनावगृहीत इति यदुक्तं तत्र शब्द इति वक्ता प्रज्ञापकः सूत्रकारो वा भणति प्रतिपादयति अथवा तन्मात्रं विरोधाशशब्दमात्रं रूपरसादिविशेषव्यावृत्याऽनवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति, एतावतांशेन शब्दस्तेनावगृहीत इत्युच्यते, न ङ्कापरि. पुनः शब्दबुद्धथा, शब्दोऽयमित्यध्यवसायेन तच्छन्दवस्तु तेनावगृहीत, शब्दोल्लेखस्यान्तर्मुहूर्तिकत्वात्, अर्थावग्रहस्य त्वेकसा हारश्च ॥ मयिकत्वादसम्भव इति भावः, यदि भवति शब्दबुद्धिरावग्रहे शब्दनिश्चयस्स्यात्, तदा, अपाय एवासी भवेत् , न त्वर्थावग्रहः, निश्चयस्यापायरूपत्वात्, एवं सत्यर्थावग्रहेहयोरभाव एव स्यात्, न चैवं दृष्टमभ्युपगम्यते वा ॥ २५३ ॥ ____ननु प्रथमसमय एव शब्दोऽयमिति ज्ञानमर्थावग्रहः, ततः माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते न तु खरकर्कशत्वादयः शार्ङ्गधर्मा इति विमर्शबुद्धिरीहा, तस्माच्छाल एवायं शब्द इत्यपाय इत्येवमभ्युपगमेनावग्रहेहयोरभावप्रसङ्गः 'तेणं सद्देत्ति उग्गहिए' इति यथाश्रुतार्थक एवोपपद्यते 'नो चेव णं जाणइ ' इत्यादिरप्पविरोधः, इत्येतत्परोक्तमन्य मरिष्यति- . ॥५१॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy