SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ce KिARKELKARA विषयमवगच्छति चक्षुः, तस्मान तस्य तत्परिमाणं युक्तमिति । अत्र प्रतिज्ञाहेत्वोरनुपदर्शनश्चावयवत्रयवादिनो मीमांसका- (योजितः दयोऽप्यत्र चक्षषः प्राप्यकारित्वमभ्युपगच्छन्तो वादितां बिभ्रतीत्यभिप्रायेण, यदि नैयायिकोऽत्र वादी भवेत्तदा चक्षुर्न नियत पाठः) विषयपरिमाणं स्यादिति प्रतिज्ञा, अप्राप्तविषयपरिच्छेदकत्वादिति हेतुश्चोपदर्शनीयौ, अप्राप्तविषयपरिच्छेदकत्वलक्षणहेतुमतोऽपि मतिनिरूपणे मनसो नियतविषयपरिमाणत्वेन तदभावलक्षणसाध्यवैकल्यादुक्तानुमाने मनसो दृष्टान्तता न सम्भवतीति सूरिक्त्तरयति-मनसो व्यञ्जनावदृष्टान्तीकृतस्याप्राप्तकारिणो विषयनियमोऽस्त्येव, यतस्तदपि मनः सर्वेष्वर्थेषु न कामति न प्रसरतीति ॥२४६॥ एतदेवोपदर्शयति है ग्रहप्रस्तावेअत्थगहणेसु मुझइ, संतेसु वि केवलाइगम्मेसु ॥तं किं कयमग्गहणं, अपत्तकारित्तसामन्ने ॥ २४७॥ चक्षुषोप्राप्यव्याख्या-अर्था एव मतेर्दुष्प्रवेश्यत्वाद् गहनानि अर्थगहनानि,वेष्वनन्तेषु,सत्स्वपि विद्यमानेष्वपि,केवलज्ञानावध्याऽऽगमादि १५कारित्वे परोगम्येषु कस्यचिन्मन्दमतेर्मनो मुह्यति कुण्ठीभवति,तान्सतोऽप्यर्थान् न गृह्णातीति तात्पर्यम् , तदेतदर्थानां मनसोऽग्रहणं किं कृतम् , रक्तदूषणान्तः | अप्राप्तकारित्वसामान्ये तुल्येऽपि,इति परम्प्रति सूरेः पृच्छा, तस्मात्साध्यविकलो दृष्टान्त इति ॥२४७॥ अप्राप्तत्वाविशेषेऽपि यत भापतिमनोएव कारणाद्विषयपरिमाणनियमं मनसि परो यातत एव चक्षुष्यपि विषयपरिमाणनियमस्सूपपाद इत्याशयवान् सरिराह ५ दृष्टान्तेऽपि कम्मोदयओ व सहा-वओ व नणु लोयणे वि तं तुल्लं ।।तुल्लो व उवालंभो, एसो संपत्तविसए वि ॥२४८॥ | विषयनियम_ व्याख्या-यत्केषाश्चिदर्थानां मनसोऽग्रहणं तत् तदावरणकर्मोदयाद्वा, स्वभावाद्वा, इति परो यात् , नन्वेतल्लोचनेऽपि सद्भावेनासतुल्यम् , यतस्तदप्यत्राप्यकारित्वे तुल्येऽपि कर्मोदयात् , तत्स्वाभाव्याद्वा कांश्चिदेवार्थान् गृहाति न सर्वानिति न परोक्तदूषणम् , तिनिरूपअथवा “यत्रोभयोस्समो दोषः,परिहारोऽपि वा समः।। नैकापर्यनुयोज्यः स्यात, तादृश्यर्थविचारणे ॥१॥" इति वचनात् चक्षु णम् ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy