SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सविवरणं भीज्ञाना र्णव प्रकरणम्॥ ॥४९॥ RAKAKAR प्रदीपा, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति तपनः इत्येवं सान्वर्थक्रियावाचकशब्दाभिधेयप्रदीपादेः प्रदी-||मतिनिरू. पनादिलक्षणार्थक्रियां कुर्वत एवात्मलाभो नान्यथा, तद्वन्मननादिक्रियां कुर्वत एवात्मलाभः, यथा च प्रदीपस्याप्रदीपनं भाषा- पणे व्यञ्चनायाश्चाशब्दनमयुक्तं तथा मनसोऽप्यमननमयुक्तं, तेन कारणेन असङ्कल्पितशब्दादिविषयभावपरिगतद्रव्यलक्षणव्यञ्जनग्रहणं ४ वग्रहप्रस्तावे. मनसोऽयुक्तम्, किन्तु सङ्कल्पितानामेवार्थावग्रहद्वारेणावगतानामेव शन्दादिद्रव्याणां ग्रहणं युक्तम्,अतोऽर्थानुपलब्धिकालासम्भ- चक्षुर्मनसोरवान मनसो व्यञ्जनावग्रहसम्भव इति ।। २४४॥ प्राप्यकारि-.. । उक्तरीत्या नयनमनसोरणाप्यकारित्वे विस्तरेण प्रसाधितेऽपि नयनस्याप्राप्यकारित्वे दुषणम्पश्यन्पर आह स्वेव्यवस्था| जइ नयणिन्दियमपत्त-कारि सव्वं न गिण्हए कम्हा? ॥गहणागहणं किं कय-मपत्तविसयत्तसामन्ने ॥२४५॥ | फ्तेिपिमनो.. व्याख्या-यदि नयनेन्द्रियमप्राप्तकारि, तर्हि सर्वमपि त्रिभुवनान्तर्वति वस्तुनिकुरम्बं कस्मान्न गृह्णाति, अप्राप्तत्वस्य दृष्टान्तेनचसन्निहित इवान्यत्राप्यविशिष्टत्वात्, अप्राप्तविषयत्वसामान्ये सति कस्यचिद्वस्तुनो ग्रहणं कस्यचिद्वस्तुनोऽग्रहणमित्येवं ग्रहणा- क्षुषोपिविष- - ग्रहणं किं कृतं स्यात्, प्राप्यकारित्वे तु येन सह सम्बन्धस्तस्य ग्रहणं येन च तदभावस्तस्याग्रहणामित्युपपद्यत इति ॥२४५॥ यमानाभावा ___तस्मादप्राप्यकारित्वपक्षे चक्षुषो विषयपरिमाणनियमाभाव आपद्यत इत्याह [॥२४६॥ | पत्तिरितिपविसयपरिमाणमनियय-मपत्तविसयंति तस्स मणसोच। मणसोवि विसयनियमो,न कमइ जओ स सव्वत्थ ६ रोक्तदोषदर्श व्याख्या-तस्य चक्षुषोऽपरिमितं विषयपरिमाणं प्राप्नोति, अस्या प्रतिज्ञायां हेतुमाह,अप्राप्तविषयमिति कृत्वा, मनस इवेति नम् ।। दृष्टान्तः, अत्रानुमानप्रयोग इत्थम्, यदप्राप्तमपि विषयं परिच्छिनत्ति, न तस्य तत्परिमाणं युक्तम्, यथा मनसः, अप्राप्तञ्च ॥४९॥ RECE
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy