________________
Annuamane.winnar
RAMREKACICICIRC
'जं चिंदिओवओगे वि' इत्यादि, यस्मात् श्रोत्रादेः शब्दाद्यर्थग्रहणलक्षणोपयोगकालेऽपि व्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो || (योजितः भवति,यथा केवलेन मनसायचिन्तनेविग्रहादारभ्यैव मनोव्यापारस्तथा श्रोत्रादीन्द्रियेण सहापि तस्य व्यापारोावग्रहादारभ्यैव पाठः) न तु व्यजनावग्रहसमय इति न मनसस्तत्रापि व्यञ्जनावग्रहः । तत्र मनसो व्यञ्जनावग्रहे व्यापाराभ्युपगमे स व्यञ्जनावग्रहो मतिनिरूपमनसोऽपीति मतेरष्टाविंशतिभेदभिन्नता न स्यात्, तस्मात्प्रथमसमयादेव तस्यार्थग्रहणमभ्युपगन्तव्यम् । एवमनभ्युपगमे दण्डमाह-* णे व्यञ्जना'तदण्णहा न पवत्तेजत्ति, यदि प्रथमसमयादेव मनसोर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेव स्यादि
वग्रहप्रस्तावे त्यर्थः, यथा भाषाऽवध्यादीनां भाषमाणावबुद्धथमानलक्षणान्वर्थमुपादायैव प्रवृत्तिस्तथा प्रथमसमयादारभ्य मननलक्षणान्वर्थ
मनसोप्रामुपादायैव मनस्त्वेन मनसः प्रवृत्तिः, अन्यथा नस्यादेव मनोऽवध्यादिवत्, तस्मादर्थानुपलब्धिसमयाभावान्न तस्य व्यञ्जनावग्रहः,
प्यकारित्वं श्रोत्रादीन्द्रियव्यापारकाले व्यञ्जनेऽतीत एव मनसो व्यापार इत्यत्राऽऽगमस्यापि संवादः। तदुक्तं कल्पभाष्य-"अत्थाणं
| मनः शब्दातरचारी, चित्तं निययं तिकालविसयंति ॥ अत्थे उ पडुप्पन्ने, विणिओगं इंदियं लहइ ॥१॥" अर्थे-शब्दादौ श्रोत्रादीन्द्रियव्यञ्जना- न्वर्थनिरूवग्रहण गृहीतेऽनन्तरमर्थावग्रहादारभ्य चरति प्रवर्तते इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावा, पणेनागम"त्रिकालविषयं चित्तं,साम्प्रतकालविषयं त्विन्द्रियम्" ॥ २४२-२४३ ॥ मनसोऑनुपलब्धिकालासम्भव सयुक्तिकं भावयन्नाह- | संवादेनच
नेयाउ चिय जं सो, लहइ सरूवं पईवसद्दव्व ॥ तेणाजुत्तं तस्सा-संकप्पियव्वंजणग्गहणं ॥२४४॥ १४ निष्टङ्कितम॥
व्याख्या-यस्माज्ञयादेव चिन्तनीयवस्तुन एव मनः स्वरूपं लभते नान्यतः, तस्माद्यदि प्रथमसमयमेव तज्ज्ञेयं नावगच्छेत् तर्हि ततो ज्ञेयादुत्पत्तिरप्यस्य न स्यात्, मनुते मन्यते वा मन इत्येवं सान्वर्थक्रियावाचकशब्दाभिधेयस्य मनसः, प्रदीपयतीति