________________
K
ERSANECTED
मेतानि दर्शितानि स्त्यानध्युदये पश्चापि समयप्रसिद्धान्याहरणानि ॥ आहच-"पोग्गलमोअगदन्ते, फरुसगवडसालभञ्जणेचेव। थीणद्धिअस्स एए, आहरणा होन्ति णायव्वा ॥२३५॥" [पुद्गलमोदकदन्ताः कुलालवटशालभञ्जने चैव ॥ स्त्यानधैरेतान्युदाहरणानि भवन्ति ज्ञातव्यानि]||वदेवं जागरे स्वप्ने स्त्यानौं वा मनसःप्राप्यकारिता निषिद्धा,अमुकत्र मे गतं मन इति प्रयोगस्त्वन्यार्थकत्वेन समर्थितो,वस्तुतस्त्वयं प्रयोगो भ्रान्तिमूलक एव, चक्षुर्मे चन्द्रं गतमिति प्रयोगवत, नहि सर्वे लौकिकप्रयोगाः सत्या एव, आह च-"जह देहत्थं चक्, जंपइ चंदं गयंति णय सच्च।।रुढं मणसो वितहा,ण य रूढी सच्चिआ सव्वा॥२३६॥"[यथादेहस्थं चक्षुर्यत्प्रति चन्द्रं गतमिति न च सत्यम् ॥ रूढं मनसापि तथा, न च रूढिः सत्या सर्वा] ॥ तदेवं व्यवस्थापिते मनसोऽ प्राप्यकारित्वे पुनः परकृतामाशङ्कां परिहरति॥[*प्रतावत्र सवृत्तिषट्पञ्चाशद्गाथायुतानि दश पत्राणि गतानीति लिखितमितियोजतम्]
सर्वासर्वग्रहापत्ति-ने चित्तेमाप्यकारिण॥ दृष्टस्यानुपपत्ती, यददृष्टं [परिकल्प्यते ॥४०॥९८॥
अप्राप्यकारिणि अप्राप्यकारितया सैद्धान्तिकाभ्युपगते चित्ते मनसि, प्रतिबन्दी गृह्णता परेणोद्भाविता सर्वासर्वग्रहा५ पत्तिः यदि विषयमप्राप्यैव मनो गृह्णीयादप्राप्तत्वाविशेषात्सर्वस्य ग्रहणं स्यात, अप्राप्तत्वाविशेषेऽपि यदि कस्यचिदर्थस्याग्रहणं
स्यधीः ॥ एकान्ते न्यक्षिपत्तानि शीर्षाणि च वपूंषि च ॥१॥ शेषा अपमृता भूयः, सुप्तः स्वप्नं प्रगेऽवदत् ।। मृतान्वीक्ष्याथ साधून्स लिङ्गपाराञ्चिकः कृतः॥१५॥ इतिचतुर्थम् ॥ [4] बटस्याऽधोऽध्वना कधि-शिक्षाचर्यागतो मुनिः॥भृतपात्रो वलन्वेगात् , क्षुत्तडग्रीष्मार्कतापितः ॥ १६॥ तच्छाखायामास्फलितो, सहस्तस्यामसौ निशि ॥ स्त्यानर्युदयतो गत्वा, भक्त्वा शाखां समागतः ॥१७॥ विन्यस्योपायबारे सुप्तः स्वप्नं न्यवेदयत् ।। प्रातः स्त्यानधिमान् ज्ञात्वा लिङ्गपाराश्चिकः कृतः ॥१८॥ इतिपश्चमम् ॥ केऽप्याहुः प्राग बनेभोऽभूत,सोऽथ स्त्यानधिमानरः ॥ सम्जातप्राग्भवाभ्यासाद्, बटशाखां ततोऽभनक् ॥ १९ ॥ इति ॥
KAKKASASHASHRSHRECREASON
(योजितः
पाठः) मतिनिरूपये व्यञ्जनावग्रहप्रस्तावे मनसः प्राप्यकारित्वस्थापनाब परसतारेकायाः परि
हारः॥