________________
सविवरण श्रीज्ञाना
र्णव
प्रकरणम्॥ ॥४६॥
RKKKRSS
शाखया नीचै-रुपतापातिविह्वलः।। अपराद्धो हियेवासी, खेदं मेदस्विनं दधौ॥शाअविच्छिन्नेन कोपेन, ततो गत्वा प्रतिश्रयम्।।
मतिनिरूक्रमेणावश्यकीः कृत्वा, क्रियाः सुष्वाप पापधीः ॥४॥ रजन्यां महतीं शक्ति, स्त्यानविभ्रदुचकैः ॥ अभाङ्क्षीद् बटशाखा तां, |
पणे व्यजसह धर्मशाखया ॥५॥ तामानीयाश्रयद्वारि, क्षिप्त्वाऽशेत पुनर्भशम् ॥ बुद्धः स्वप्नाभिमानी च, जगौ सर्व गुरोः पुरः ॥६॥ नावग्रहद्वारि तां महतीं शाखां, स्त्यानर्द्धिमिव रूपिणीम ॥ अवेक्ष्य लिङ्गमादाय, गुरुणा स विसर्जितः ॥७॥ उक्तं पञ्चमम्।। तदेव
प्रस्तावे *पतान्युदाहरणान्यन्यत्र सझेपत एवम्प्रदर्शितानि
मनसः प्रा[२] पकः कौटुम्बिको ग्रामे, मांसमेवात्यनेकधा ॥ श्रुत्वा धर्म स केषाश्चित्, समीपे व्रतमग्रहीत ॥ १॥ विचरंश्च
प्यकारिवाक्वचिद्ग्रामे, महिर्ष पिशितार्थिभिः॥ विभिचमानमत्राक्षीत्ततोऽभूत्तत्र सस्पृहः ॥ २॥ सोऽन्युच्छिन्नतदाकांक्षोऽभुक्तो यातो बहि
सरकायां स्त्याभुवम् ॥ सूत्रस्य पौरुपी चान्स्यां, चके सुप्तस्तथा निशि ॥३॥ जातस्त्यानधिरेषोऽथ, गत्वा महिषमण्डलम् ॥ हत्येकं भुक्तवान्, शेष- नयुदाहमेत्य शालो मात्रयस्योपरि ग्यधात्॥४॥हनष्टः प्रगे स्वप्न, इत्यालोचितवान्गुरोः ॥ दिशो विलोकने तच्च, मुनिमि- रणानि ॥ मौसमीक्षितम् ॥५॥ सोऽथ स्त्यानधिमान् ज्ञात्वा, लिङ्गपाराश्चिकः कृतः ॥ इति प्रथमम् [२] साधुभिक्षांभ्रमन्कोऽपि, मोदकान्वीक्ष्य कुत्रचित् ॥६॥ घिरमैक्षिष्ट गृखस्तानलभषाऽशेत तन्मनाः ॥ जातस्त्यानधिकत्थाय, गत्वा तद्भवनं निशि ॥७॥ भित्त्या कपाटमत्तिस्म, मोदकानुद्धृतानथ ॥ पात्रे कृत्वाचये प्राप्तः, प्रातः स्वप्नं न्यवेदयत् ॥ ८ ॥ दृष्टाः पादोनपौरुभ्यां, ते पात्रप्रतिलेखने ॥ लिङ्गपाराञ्चिकः सोऽपि, ततो गुरुभिरादधे ॥९॥ इति द्वितीयम् ॥[३] एकः साधुर्गती भिक्षा त्रासितः करिणा ततः। पलायितः कथमपि, तस्मिन् रुष्टश्च सुप्तवान्॥१०॥जातस्त्यानधिकत्थाय गत्वा व्यापाच त गजम् ॥ आनीय इन्तमुशले, विन्यस्योपाश्रयोपरि ॥११॥ पुनः सुप्तः प्रगे स्वप्नं,व्याचक्रेऽथ तपोधनैः। दृष्ट्वा दन्तान्स विज्ञातो,लिङ्गपाराञ्चिकः कृतः ॥१२॥ इतितृतीयम् [0] गच्छे महति कस्मिचित्,प्रावामीत्कुम्भकारकासुप्तः स्थानधिभायात्रौ, मृत्तिकाभ्यासतस्ततः।।१३ ॥समीपस्थितसाधूनां, छेदं छेदं शिरां
॥४६॥
WEBSIKSE