________________
सविवरणं श्रीज्ञाना
र्णव
न
प्रकरणम्॥ ॥४३॥
REGISTEREOS
नचाशुगमनागमनशीलस्य मनसस्तदा तत: परावृत्या तद्विपरीतदर्शनमुपपत्स्यत इति वाच्यं, स्वप्नस्य प्रामाण्यानिश्चयेन तथा- 1 मतिनिरूकल्पनाघ्योगात्तेन शरीरस्यापि तत्प्राप्तिग्रहात, न च सापि सम्भवति, कुसुमपरिमलाबजनितश्रमाद्यनुग्रहोपघाताभावादिह स्थितैःपणे व्यञ्चनासप्तस्यात्रैव दर्शनाच,तदिदमाह-"सिमिणोणतहारूवा,वभिचाराओ अलायचक्कं वविभिचारोअसदसण-मुवघायाणुग्गहाभावा वग्रहप्रस्तावे॥२२४॥" [स्वप्नो न तथारूपो व्यभिचारादलातचक्रमिव ॥ व्यभिचारश्च स्वदर्शना-दुपघातानुग्रहाभावात्] "इह पासुत्तो पेच्छइ, | स्वमदृष्टांतेन सदेहमन्नत्थ णय तओ तत्थ॥णय तग्गयोबघाया-णुग्गहरूवं विबुद्धस्स ॥२२५॥ [इह प्रसुप्तः प्रेक्षते स्वदेहमन्यत्र न च सकस्तत्र ।। मनसःप्राप्यन च तद्गतोपघातानुग्रहरूपं विबुद्धस्य]॥३६॥ ननु प्रबुद्धस्य हर्षविषादोन्मादमाध्यस्थ्यदर्शनात् स्वप्नेऽपि जिनस्नात्र-तदपाय- कारित्वकामिनीकुचकलशसम्पर्कसंस्तारस्वरूपदर्शनाद्यर्थक्रियानुमानात् न तस्य व्यभिचारित्वं भविष्यतीत्यत आह
व्यवस्थाहर्षादिकं ज्ञानफलं, स्वमे नैव क्रियाफलम् ॥ तत्सम्भवे बुभुक्षापि, क्षीयेतौदनदर्शनात् ॥३७॥९५॥ पयितुर्मत
न खलु स्वमे जिनस्नात्रादिकरणादेव प्रबुद्धस्य हर्षादिप्रादुर्भावः केनापि स्वप्ने तत्क्रियाऽदर्शनार्तिक तु रागादिमहिम्ना खण्डनम्।। तदभिमानादेव, दृश्यते हि जाग्रतोऽपि दूराजरतीमपि मदिरोन्मादविघूर्णमाननयनां गतिविलासविडम्बितकलहंसगमनां ससम्भ्रमं निज जोत्क्षेपविहितपीवरकुचकलशानमनामादरेण तरुणीमिव पश्यतस्तरुणस्य हर्षोन्मादादिप्रादुर्भावस्तस्मादिष्टप्राप्त्यादेरिव तदभिमानस्यापि सुखादिहेतुत्वमास्थेय। अत एव रागसहकृतस्यैव तस्य तज्जनकत्वातद्विरहिणो मुनेः स्वमे कामिनीदर्शनादिनापि न हर्षाद्युदयोऽपि तु माध्यस्थ्यमेव, मोहहीनस्य स्वम एव न' इति तु न वक्तुं युक्तम्, मोहविगमाधीननिर्मोहत्वस्य दर्शनावरणोदयप्रसूतनिद्राद्यविरोधित्वात्, यदि तु स्वमेऽपि सुखादिकं क्रियाफलमिति क्रियैव स्यान्नान्यथा, तदा तदानीमोदनादिदर्शनाद् चुभु