SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ धर्मविन्द श्राद्धषमांध्या श्रावक सामान्य चा यः३ ॥४७॥ तथा-विधिनाऽनुप्रवेश इति ॥४७॥ (१८०) 'विधिना' विधानेन चैत्यगृहे प्रवेश कार्यः, अनुप्रवेशविधिश्चायम्-"सच्चित्ताण दवाणं विउस्सरणयाए अचित्ताणं दवाणं अविउस्सरणयाए २ एगसाडिएणं उत्तरासंगेणं ३ चक्खुफासे अंजलिपग्गहेणं ४ मणसो एगत्तीकरणेणं "ति ॥४७॥ [सचिचानां द्रव्याणां व्युत्सर्ज नतया अचित्तानां द्रव्याणामव्युत्सर्जनतया एकशाटिकेनोत्तरासङ्गेन चक्षुःस्पर्श अजलिप्रग्रहेण मनस एकत्वीकरणेन] ___ तत्र च-उचितोपचारकरणमिति ॥ ४८॥ (१८१) उचितस्य-अहं दिम्बानां योग्यस्य उपचारस्य-पुष्पधुपाद्यर्चनलक्षणस्य करणं-विधानम् ॥ ४८॥ ततो-भावतः स्तवपाठ इति ॥४९॥ (१८२) दरिद्रनिधिलाभादि संतोषोपमानोपमेयाद् भावतो-भावात् संतोषलक्षणात् स्तवानां-गम्भीराभिधेयानां सद्भुतगुणोद्भावनाप्रधानानां नमस्कारस्तवलक्षणानां पाठः-समुचितेन ध्वनिना समुच्चारणम् ॥ ४९ ॥ ततः-चैत्यसाधुवन्दनमिति ॥५०॥ (१८३) चैत्यानाम्-अईद्विम्बानामन्येषामपि भावाईत्मभृतीनां साधूनां च व्याख्यानाद्यर्थमागतानां वन्दनीयानां वन्दनम्अभिष्टवनं प्रणिपातदण्डकादिपाठक्रमेण द्वादशावर्त्तवन्दनादिना च प्रसिद्धरूपेणैवेति ॥५०॥ ततः-गुरुसमीपे प्रत्याख्यानाभिव्यक्तिरिति ॥५१॥ (१८४) ॥४७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy