________________
धर्मबिन्दु
श्रावक प्रतावि
माध्या
चारा:
यः३
॥३९॥
एतदेव च सूत्रानुपाति, यदाह-"सदारसंतोसस्स इमे पंच अइयारा" इत्यादि, भावना चेयमत्र-भाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुभानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न व्रतभङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं बनाभोगादिनाऽतिक्रमादिना वाऽतिचारः, परदारवजिनो नैतावतिचारी, इखरकालपरिगृहीतापरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनायतयैवापरदारत्वादिति ॥ अपरे त्वाःइत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवं-अपरीगृहीता नाम वेश्या तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवाकञ्चित् परदारत्वाच भगो वेश्यात्वाचाभङ्गो भङ्गाभग इत्यतिचारः । अन्ये पुनरन्यथा माहुर-“परदारवजिणो पंच होन्ति तिनि उ सदारसंतुटे । इत्यीए तिन्नि पंच व भंगविगप्पेहि नायबा ॥ १०८॥" इह भावनापरेण इत्वरकालं या परिगृहीता वेश्या तद्गमनमतिचारः परदारवर्जिनः, कथञ्चित्तस्याः परदारत्वात् , तथा अपरिगृहीतायाः अनायकुलाङ्गनाया एव यद् गमनं तदपि तस्यैवातिचारो, लोके परदारत्वेन तस्या रूढत्वात् , तत्कामुककल्पनया च परस्य भ देरभावेनापरदारत्वात् । शेषास्तूभयोरपि स्युः, तथाहि-स्वदारसंतोषिणः स्वकलत्रेऽपि तदितरस्य तु वेश्यास्वकलत्रयोरपि यदनगरतं तत्साक्षादप्रत्याख्यातमपि न विधेयं, यतोऽसावत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्राथै स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनाया:संभवादनगरतमर्थतः प्रत्याख्यातमेव, एवं परविवाहतीव्रकामाभिलाषावपीति, अतः कथञ्चित् प्रत्याख्यातेषु प्रवृत्तेरतिचारता तेषां । अन्ये त्वनक्रीडामेवं
॥३९॥