________________
श्रावक
अवाति
चारा
कर्मबिन्दु
विरुद्धराज्यातिक्रमः ३ हीने-स्वभावापेक्षाया न्यूने अधिक वा मानोन्माने-कुडवादितुलारूपे भवतो हीनाधिकमानोन्माने ४ | श्राद्ध
शुद्धेन ब्रोह्यादिना घृतादिना वा प्रतिरूपक-सदृशं पलञ्ज्यादि वसादि वा द्रव्यं तेन व्यवहारो-विक्रयरूपः स प्रतिरूपकसध्या-16
व्यवहार इति ५ । इह स्तेनप्रयोगो यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नव्रतस्य भङ्ग एव तथापि किमधुना यूयं यः३ ॥३८॥
निर्व्यापारास्तिष्ठथ ? यदि वो भक्तकादि नास्ति तदाऽहं ददामि भवदानीतमोषस्य च यदि विक्रायको न विद्यते तदाऽहं विक्रेष्यामि इत्येवंविधवचनैश्चौरान व्यापारयतः स्वकल्पनया तव्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः१ तथा स्तेनाहृतं काणक्रयेण लोभदोषात् प्रच्छन्नं गृह्णचौरो भवति, यदाह-" चौरश्चौरापको मन्त्री, भेदज्ञःक्राणकक्रयी। अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥ १०७॥” ततश्चौर्यकरणाद् व्रतभङ्गः वाणिज्यमेव मया विधीयते न चौरिकेत्यध्यवसायेन च व्रतानपेक्षत्वाभावाद् न भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः२। विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनोऽननुज्ञातस्य परकटकादि| प्रवेशस्य “सामी जीवादत्तं तित्थयरेणं तहेव य गुरूहि " इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणांच चौर्यदप्डयोगेनादत्तादानरूपत्वाद् भङ्ग एव तथापि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षखात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति तथा हीनाधिकमानोन्मानव्यवहार प्रतिरूपकव्यवहारश्च परव्यसनेन परधनग्रहणरूपत्वाद् भङ्ग एव, केवलं क्षात्रखननादिकमेव चौर्य कूटतुलादिव्यवहारतत्पतिरूपकव्यवहारौ तु वणिक्कलैवेति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति ४-५ । अथवा स्तेनप्रयोगादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतित्र मव्यतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते इति । न चैते राज
॥३८॥