________________
बर्मबिन्दु
श्राध-IA
सम्यक्त्व तशीलानामतिचारा
संध्या-1
यः३
॥३६॥
तथा-व्रतशीलेषु पञ्च पञ्च यथाक्रममिति ॥ २२ ॥ (१५५) व्रतेषु-अणुव्रतेषु शीलेषु च-गुणवतशिक्षापदलक्षणेषु पञ्च पञ्च 'यथाक्रम' यथापरिपाटि, अतिचारा भवन्तीति सर्वत्रानुवर्त्तते इति ॥२२॥ तत्र प्रथमाणुव्रते
बन्ध ? वध २ च्छविच्छेदा ३ तिभारारोपणा ४ नपाननिरोधा ५ इति ॥ २३॥ (१५६)
स्थूलपाणातिपातविरति लक्षणस्याणुव्रतस्य बन्धो वधः छविच्छेदोऽतिभारारोपणमन्नपाननिरोधश्चेत्यतिचाराः, तत्र बन्धो-रज्जुदामनकादिना संयमनं वधः-कशादिभिर्हननं छवि:-त्वक् तद्योगाच्छरीरमपि छविः तस्य छेदः-असिपुत्रिका- | दिभिः पाटन तथाऽतीव भारोऽतिभारः-प्रभृतस्य पूगफलादेवादिपृष्ठादावारोपणं तथा अन्नपानयोः-भोजनोदकयोनिरोधःव्यवच्छेदः अन्नपाननिरोधः, एते च क्रोधलोभादिकषायमलकलङ्कितान्त:करणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोरतिचारा भवन्ति, सापेक्षस्य तु बन्धादिकरणेऽपि सापेक्षत्वान्नातिचारत्वमेषामिति । अत्र चायमावश्यकचूायुक्तो विधिःबन्धो द्विपदानां चतुष्पदानां वा स्यात् , सोऽप्यर्यायानर्थाय वा, तत्रानर्थाय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविधः स्यात्-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्षः पुनर्यद्दामग्रन्थिना यश्च बद्धः सन् | शक्यते प्रदीपनकादिषु विमोचयितुं वा छेत्तुं वा, एवं तावच्चतुष्पदानां बन्धः। द्विपदानां पुनरेवं-दासो वा दासी वा चौरो वा पाठादिप्रमत्तः पुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्रहीतव्याः ये अबद्धा एवासत इति १, वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना,
॥३६॥