________________
धर्मबिन्दु
बादध-] मांध्या
अणुव्रतदानेदोवाभाव:
यः३
॥३२॥
'अनुमतिः' अनुज्ञादोषः चकारो दूषणान्तरसमुच्चये 'इतरत्र' अणुव्रतादिप्रतिपत्तौ प्रत्याख्यातसावधांशात् योऽन्यः अप्रत्याख्यातः सावद्यांशः तत्रापद्यते, तथा च यावज्जीवं सर्वथा सावधपरिहारपतिज्ञाया मनाग् मालिन्यं स्यादिति तत्कथनपूर्वकमित्युक्तम् ॥१०॥अथैतव्यतिरेके दोषमाह
अकथन उभयाफल आज्ञाभङ्ग इति ॥११॥ (१४४) यदि उत्तमधर्मप्रतिपत्त्यसहिष्णोः अणुव्रतादिलक्षणं धर्म न कथयति गुरु तदा अकयने उभय-यतिश्राद्धधर्मलक्षणं न फलं यस्यासौ उभयाफल: 'आज्ञाभङ्गः' भगवच्छासनविनाशनमत्यन्तदुरन्तं जायत इति । भगवदाज्ञा चेयम्-"श्रममविचिन्त्यात्मगतं तस्माच्छ्रेयः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टाऽनुगृह्णाति ॥१०२॥” इति ॥ ननु सर्वसावधयोगप्रत्याख्यानाक्षमस्याणुव्रतादिपतिपत्तौ सावद्यांशप्रत्याख्यानप्रदाने कथमितरत्रांशे नानुमतिदोषप्रसङ्गो गुरोः इत्याशक्याह
भगवद्वचनप्रामाण्यादुपस्थितदाने दोषाभाव इति ॥ १२॥ (१४५) उपासकदशादौ हि भगवता स्वयमेवानन्दादिश्रमणोपासकानामणुव्रतादिप्रदानमनुष्ठितमिति श्रूयते, नच भगवतोऽपि तत्रानुमतिप्रसङ्ग इति प्रेये, भगवदनुष्ठानस्य सर्वाङ्गसुन्दरत्वेनैकान्ततो दोषविकलत्वात् , भगवतो वचनस्य प्रामाण्यादुपस्थिततस्य-ग्रहीतुमुद्यतस्य जन्तोरणुव्रतादिप्रदाने साक्षिमात्रभावमवलम्बमानस्य सावधांशानिरोधेऽपि नानुमतिप्रसङ्गो गुरोः, मागेव | तस्य स्वयमेव तत्र प्रवृत्तत्वादिति ॥ १२ ॥ कुन एतदिति चेदुच्यते
गृहपतिपुत्रमोक्षज्ञातादिति ॥ १३-१४६ ॥
॥३२॥