SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु बादध-] मांध्या अणुव्रतदानेदोवाभाव: यः३ ॥३२॥ 'अनुमतिः' अनुज्ञादोषः चकारो दूषणान्तरसमुच्चये 'इतरत्र' अणुव्रतादिप्रतिपत्तौ प्रत्याख्यातसावधांशात् योऽन्यः अप्रत्याख्यातः सावद्यांशः तत्रापद्यते, तथा च यावज्जीवं सर्वथा सावधपरिहारपतिज्ञाया मनाग् मालिन्यं स्यादिति तत्कथनपूर्वकमित्युक्तम् ॥१०॥अथैतव्यतिरेके दोषमाह अकथन उभयाफल आज्ञाभङ्ग इति ॥११॥ (१४४) यदि उत्तमधर्मप्रतिपत्त्यसहिष्णोः अणुव्रतादिलक्षणं धर्म न कथयति गुरु तदा अकयने उभय-यतिश्राद्धधर्मलक्षणं न फलं यस्यासौ उभयाफल: 'आज्ञाभङ्गः' भगवच्छासनविनाशनमत्यन्तदुरन्तं जायत इति । भगवदाज्ञा चेयम्-"श्रममविचिन्त्यात्मगतं तस्माच्छ्रेयः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टाऽनुगृह्णाति ॥१०२॥” इति ॥ ननु सर्वसावधयोगप्रत्याख्यानाक्षमस्याणुव्रतादिपतिपत्तौ सावद्यांशप्रत्याख्यानप्रदाने कथमितरत्रांशे नानुमतिदोषप्रसङ्गो गुरोः इत्याशक्याह भगवद्वचनप्रामाण्यादुपस्थितदाने दोषाभाव इति ॥ १२॥ (१४५) उपासकदशादौ हि भगवता स्वयमेवानन्दादिश्रमणोपासकानामणुव्रतादिप्रदानमनुष्ठितमिति श्रूयते, नच भगवतोऽपि तत्रानुमतिप्रसङ्ग इति प्रेये, भगवदनुष्ठानस्य सर्वाङ्गसुन्दरत्वेनैकान्ततो दोषविकलत्वात् , भगवतो वचनस्य प्रामाण्यादुपस्थिततस्य-ग्रहीतुमुद्यतस्य जन्तोरणुव्रतादिप्रदाने साक्षिमात्रभावमवलम्बमानस्य सावधांशानिरोधेऽपि नानुमतिप्रसङ्गो गुरोः, मागेव | तस्य स्वयमेव तत्र प्रवृत्तत्वादिति ॥ १२ ॥ कुन एतदिति चेदुच्यते गृहपतिपुत्रमोक्षज्ञातादिति ॥ १३-१४६ ॥ ॥३२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy