SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चर्मबिन्द अ.२ ॥२९॥ 'स' अपवर्गः अत्यन्त-सकलदुःखशक्तिनिर्मूलनेन भवतीति आत्यन्तिको 'दुःखविगमः सर्वशारीरमानसाशर्मविरहः देशनावि युप संसर्वजीवलोकासाधारणानन्दानुभवश्चेति ॥ ७७ ॥इत्थं देशनाविधि प्रपञ्च्योपसंहरन्नाहएवं संवेगकृद्धर्म, आख्येयो मुनिना परः। यथाबोधं हि शुश्रूषो वितेन महात्मना ॥१०॥ 'एवम्' क्तिन्यायेन 'संवेगकृत्' संवेगकारी देशनाईमाणिनः, संवेगलक्षणं चेदम्-" तथ्ये धर्म ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसंदर्भहोने, संवेगोऽसौ निश्चलो योऽनुरागः"॥९६॥ (शालिनीत्तम् ) (योगवि. कृ. २९०) 'धर्म' उक्तलक्षणः 'आख्येयः प्रज्ञापनीयो 'मुनिना' गोतार्थन साधुना, अन्यस्य धर्ममुपदेष्टुमनधिकारित्वात् , यथोक्तं निशीथे-"संसारदुक्खमहणो विवोहणो भवियपुंडरोयाणं । धम्मो जिणपन्नत्तो पकप्पजइणा कहेयव्यो॥९७॥" प्रकल्पयतिना इति-अधीतनिशीथाध्ययनेनेति । 'परः' शेषतीर्थान्तरीयधर्मातिश्चायितया प्रकृष्टा, कथमाख्येय इत्याह-'यथाबोधं ही' ति यथावबोधमेव, अनवबोधे धर्माख्यानस्योन्मार्गदेशनारूपत्वेन प्रत्युतानर्थसंभवात् . पठितं च-'न ह्यन्धनान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत' इति, कीदृशस्य सत इत्याइ-'शुश्रूषो' श्रोतुमुपस्थितस्य, कीदृशेन मुनिनेत्याह"भावितेन' आख्यायमानधर्मप्रतिबद्धवासनावासितेन, 'भावाद् भावप्रसूति' रिति वचनात् , भाविताख्यानस्य श्रोतुः तथाविधश्रद्धानादिनिबन्धनत्वात् , पुनरपि कीदृशेनेत्याह-'महात्मना' तदनुग्रहैकपरायणतया महान्-प्रशस्य आत्मा यस्य स तथा तेनेति ॥१०॥ आह-धर्माख्यानेऽपि यदि तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानमित्याह अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः॥११॥ |M२९॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy