________________
परिणामपरीक्षेति॥६५॥ (१२३) परिणामस्य-नत्त्ववादविषयज्ञानश्रद्धानलक्षणस्य परीक्षा-एकान्तवादारुचिमुचनवचनसंभाषणादिनोपायेन नियन विधेयम् ॥६५॥ ततोऽपि किं कार्यमित्याह
शुद्ध बन्धभेदकथनमिति॥६६॥ (१२४) 'शुद्ध' परमां शुद्धिमागते परिणामे 'बन्धभेदकथन' बन्धभेदस्य-मूलप्रकृतिवन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धस्वभावस्य च सप्तनवतिप्रमाणस्य (६-९-२-२८-४२-४-२-५) कयनं-प्रज्ञापनं कार्य, बन्धशतकादिग्रन्थानुसारेणेति॥६६॥
तथा-वरबोधिलाभप्ररूपणेति ॥ ६७॥ (१२५) वरस्य-तीर्थकरलक्षणफलकारणतया शेषबोधिलाभेभ्योऽतिशायिनो बोधिलाभस्य प्ररूपणा-प्रज्ञापना, अथवा वरस्य* द्रव्यबोधिलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतः स्वरूपतः फलतश्चेति ॥ ६७॥ तत्र हेतुतस्तावदाह
तथाभव्यत्वादितोऽसाविति ॥ ६८ ॥ (१२६) भव्यत्वं नाम-सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः आत्मसतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वमेव कालादिभेदेनात्मनां बीजसिद्धिभावात् नानारूपतामापन्नं, आदिशब्दात्कालनियतिकर्मपुरुषपरिग्रहः, तत्र कालो विशिष्टपुद्गलपरावर्तीत्सर्पिण्यादिः तथाभव्यत्वस्य फलदानाभिमुख्यकारी, वसन्तादिवद् वनस्पतिविशेषस्य, कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशं नानाशुभाशयसंवेदनहेतुः कुशलानुबन्धि कर्म, समुचितपुण्यसंभारो महाक