________________
धर्मचिन्दु ब.२ ॥२५॥
बन्धमोक्ष का स्वरूपम्
हिंसादयस्तद्योगहेतवः, तदितरे तदितरस्येति ॥४९॥ (१०७) _ 'हिंसादय' इति हिंसानृतादयो जीवपरिणामविशेषाः, किमित्याह-'तद्योगहेतवः तस्य-बन्धस्य संसारफलत्वेन परमार्थचिन्तायां पापात्मकस्यैव हेतवः-आत्मना सह बन्धकारणभावमापन्ना वर्तन्ते, यदवापि-"हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥९१॥" (शास्त्रवा०४) तथा तदितरे' तेभ्यो-हिंसादिभ्य इतरे-- अहिंसादय एव 'तदितरस्य' तस्माद्-बन्धादितरो-मोक्षः तस्य, अनुरूपकारणप्रभवत्वात्सर्वकार्याणामिति ॥ ४९ ॥ बन्धस्यैव स्वरूपमाइ
प्रवाहतोऽनादिमानिति ॥५०॥ (१०८) 'प्रवाहतः' परम्परात: 'अनादिमान् ' आदिभूतबन्धकालविकलः ॥५०॥ अत्रैवार्थे उपचयमाह
कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति ॥५१॥ (१०९) 'कृतकत्वेऽपि' स्वहेतुभिनिष्पादितत्वेऽपि बन्धस्यातीतकालस्येवोपपत्तिः-घटना अनादिमत्त्वस्य वक्तव्या, किमुक्तं भवति?-प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्षयाऽतोतकालबदनादिमानेव ॥५१॥ अथ यतोऽशादनयोदृष्टान्तदासन्तिकभावोऽभूत् तं साक्षादेव दर्शयन्नाह
वर्तमानताकल्पं कृतकत्वमिति ॥५२॥ (११०) याशी अतीतकालसमयानां वर्तमानता-साम्पतरूपता तादृशं बन्धस्य 'कृतकत्वं' क्रियमाणत्वं, क्रियाकालनिष्ठा