SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ धर्मदेव नाविधिः धर्मबिन्दु | तिबुद्धया पालना कार्येति च कथ्यते इति ॥१२॥ अ.२ | तथा-अशक्ये भावप्रतिपत्तिरिति ॥ १३ ॥ (७१) ॥१९॥ | 'अशक्ये' ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपि धृतिसंहननकालबलादिवैकल्याद् 'भावप्रतिपत्तिः, * भावेन-अन्तःकरणेन प्रतिपत्तिा-अनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आध्यानत्वादिति॥१३॥ तथा-पालनोपायोपदेश इति १४ ॥ ७२ ॥ एतस्मिन् ज्ञानाद्याचारे प्रतिपन्ने सति पालनाय उपायस्य-अधिकगुणतुल्यगुणलोकमध्यसंवासलक्षणस्य निजगुण| स्थानकोचित क्रियापरिपालनानुस्मरणस्वभावस्य चोपदेशो दातव्य इति ॥ १४ ॥ तथा-फलप्ररूपणेति ॥ १५ ॥ (७३) अस्याचारस्य सम्यक्षरिपालितस्य सतः फलं-इव तावदुरप्लवहासो भावैश्वर्यवृद्धिर्जनप्रियत्वं च परत्र च सुगति| जन्मोत्तमस्थानलाभः परम्परया निर्वाणावाप्तिश्चेति यत्कार्य तस्य प्ररूपणा-प्रज्ञापना विधेयेति ॥ १५ ॥ अत्रैव विशेषमाह देवदिवर्णनमिति ॥ १६ ॥ (७४) देवानां-वैमानिकानां ऋद्धेः-विभृतेः रूपादिलक्षणाया वर्णनं-प्रकाशन, यथा तत्रोत्तमा रूपसंपत् सस्थितिप्रभाव| सुखद्युतिलेश्यायोगः विशुद्धेन्द्रियावधित्वं प्रकृष्टानि भोगसाधनानि दिव्यो विमाननिवह इत्यादि वक्ष्यमाणमेव ॥१६॥ तथा-मुकुलागमनोक्तिरिति ॥ १७॥ (७५) 合於本整本合字於帶个字於 ॥१९॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy