SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अ.२ हिया ॥१॥ गंसि विप्परामुसति” इत्यत्राचारसूत्रे “यावन्तः केचन लोके-अस्मिन्पापन्डिलोके विपरामशन्ति" इत्यर्थाभिधाने "आवंतीजनपदे केयावती-रजून्तिा लोकः विपरामशति कू" इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमः यथा “धर्मो मंग- लमुत्कृष्ट अहिंसा पर्वतमस्तके " इत्यादि, दोषधात्र व्यञ्जनभेदादर्थभेतभेदे क्रियायाः क्रियाभेदे च मोक्षाभावः तदभावे च निरथिका दीक्षेति। दर्शनाचारोऽपि निःशङ्कितनिष्फाक्षितनिर्विचिकित्सअमृदृष्टिउपवहास्थिरीकरणासल्यतीर्थप्रभवनाभेदादष्टधैव, तत्र निःशङ्कित इति शङ्कनं शङ्कित निर्गतं इङ्कितं यतोऽसौ निशङ्कितः, देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जोवत्वे कथमेको भव्यः अपरस्तु अभव्य इति शङकते, सर्वशङ्का तु प्राकृत निबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा भाषा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अ| स्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तं च-"बालस्लीमूढमूर्खाणां, नृणां चारित्रकाक्षिणाम् । अनुग्रहाथै तत्त्वज्ञैः, सिद्धान्त: प्राकृतः स्मृतः ॥ ५९॥" दृष्टेष्टाविरुद्धत्वाच्च नायं परिकल्पनागोचरः, ततश्च निःशक्कितो जीव एवाईच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते, अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे खदर्शनिन इव फलाभावान्मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्या१, तथा निष्काक्षितो-देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एक दर्शनं काझते दिगम्बरदर्शनादि, सर्वकाक्षातु सर्वाण्येवेति, नालोकयति पड्जोवनिकायपीडामसत्यरूपणां चेति २, विचिकित्सा-मतिविभ्रमो निर्गता विचि कित्सा यस्मादसौ निर्विचि ॥१८॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy