SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ध बिन्दु ॥२॥ ग्धिका (मांघी) इत्यभिधाना गुरवो यशोभद्रसूरिवरा अध्यापका विनयचन्द्रोपाध्यायाः स्वयमाचार्यपदप्रतिष्ठापिताः श्रोआ- उपोद्घात नन्दसूरिमुखा गुरुवान्धवार, वैक्रमीयैकादशशत्यामष्टसप्तत्यधिकायां कार्तिककृष्णपश्चम्यां च स्वर्लोकमलंचकुरिति । श्रीमतां प्रक-11 रणकाराणां शैल्येवैषा यदुत न परम्परालिखनं, यत एतैः पूज्यपादैः अङ्गुलसप्ततिका-उपदेशपदवृत्ति-सवृत्तिआवश्यकसप्ततिका-प्रकरणसमुच्चयमुद्रित विविधप्रकरणप्रभृतिग्रन्था विहितास्तथापि न कुत्रापि गुरुपारम्पर्यस्योल्लेखः, निर्दिष्टं प्रकरणमपि 'गुरुभणियकज्जसजो संजाओ देवमूरित्ति' इति प्रान्त्यगाथोक्तेर्देवमूरिविहित, तेनैतावदपि तेषामितिहासाधनं प्रापीति । विषयश्चास्य ग्रन्थज्ञानसमधिगम्यः इत्यर्थयते __ आनन्दसागराः रतलाम १९८० कार्तिकशुक्लपश्चमी. ॥२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy