SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ धशतकचूर्णिकर्तारः सन्ति एतनामान आचार्याः प्रसिद्धास्तथापि नैष गुम्फस्तेषां, यतोऽत्र श्राद्धादिधर्माधिकारे उपयुक्ततममपि नाधार्युः साक्षितया स्पष्टतममपि श्रीप्रवनसारोद्धारयोगशास्त्रधर्मरत्नप्रकरणगतं तदुल्लेखं, चूर्णिकृतस्तु त्रयोदशशताब्द्यां जाता इति तेऽवश्यं तत्तद्ग्रन्थप्रामाण्यमधारयिष्यन् , प्राचीनाश्च श्रीमन्तो मुनिचन्द्रमूरयः प्रसिद्धतमवादिदेवसूरीणां गुरवः, पूज्यपादानां सत्तासमयादि च प्रकरणसमुच्चये मुद्रितात् श्रीमद्भिदेवसूरिभिनिर्मितात् गुरुविरहविलापनामकात् प्रकरणात् सुज्ञेयमिति तद्भाग एवात्रोद्धियते, तद्यथा"तं जयउ चिंतयकुलं जयंमि सिरिउदयसेलसिहरं व । भवजियकमलबन्धव ! जमि तुम तमहरो जाओ ॥ २६ ॥ सच्चं महग्घिया सा महग्घिया चरमजलहिवेलव । मोत्तियमणिव जीए तं फुरिओ उयरसिप्पपुडे ॥ २७॥ सा दब्भनयरी नयरसेहर सया समुबहउ । जीए तुह पुरिससेहर ! जम्मदिणमहामहो जाओ ॥ २८ ॥ जसभद्दो सो मूरी जसं च भई च निम्मलं पत्तो । चिंतामणिबजेणं उबलद्धो नाह ! तं सीसो ॥२९॥ सिरिविणयचंदअज्झावयस्स पाया जयंतु विंझस्स । जेसु तुह आसि लीला गयकलहस्सेव भद्दस्स ॥३०॥ आणंदमूरिपमुहा जयंतु तुह बंधवा जयप्पयडा । जे तुमए दिकखविया सिक्खविया मूरिणो य कया ॥ ३१॥सचं सा कसिणच्चिय कत्तियमासस्स पंचमो कसिणा । खेचतरं व मूरो जोए तं सम्गमल्लोणो ॥ ३९॥ एगारस अटुत्तर संवच्छरकाल ! पडउ तुह कालो । जससेसं जेण तए तं मुणिरयण कयं पाव ! ॥ ४०॥ एतस्मादचनात् निश्चीयते एतद् यदुत श्रीमतां जनका दर्भावतीवास्तव्याः चिन्तकाभिधाना गृहपतिवर्याः जननी च मह
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy