________________
धर्मविन्दु
अ.२ |
त्याह-'महात्मभिः' महान्-प्रशस्य आत्मा येषां ते तथा तैरिति ॥६॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुमकरणविवृत्ती सामान्यतो गृहस्थधर्मविधिर्नाम प्रथमोऽध्यायः समाप्तः ॥१॥
व्याख्यातः सामान्यगृहस्थधर्मस्वरूपनिवेदकः प्रथमोऽध्यायः।
विशेषविधर्म
अथ द्वितीयोऽध्यायः। साम्पतं द्वितीयो व्याख्यायते, विशेषसंबन्धश्चास्य स्वयमेव शास्त्रकृता भणिष्यत इति नेह दर्श्यते, एवमन्येष्वप्यध्यायेविति, तस्य चेदमादिसूत्रम्प्रायः सद्धर्मबीजानि, गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि, यथा बीजानि सक्षितौ ॥७॥ इति ॥
'प्रायो' बाहुल्येन 'सद्धर्मबीजानि' सद्धर्मस्य-सम्यगज्ञानदर्शनचारित्ररूपस्य बीजानि-कारणानि, तानि चामूनि-'दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव, सर्वत्रवाविशेषतः॥ ४५ ॥ इति ॥ 'गृहिषु' गृहस्थेष 'एवंविधेषु' कुलक्रमागतानिन्द्यन्यायानुष्ठानादिगुणभाजनेषु 'अलं' स्वफलावन्ध्यकारणत्वेन अत्यर्थं 'रोहन्ति' धर्मचिन्तादिलक्षणाङ्करादिमन्ति जायन्ते, उक्तं च-"वपनं धर्मबीजस्य, सत्पशंसादि तद्गतन। तच्चिन्ताद्यङ्करादि स्यात्फलसिद्धिस्तु | निवृतिः॥४६॥ चिन्तासच्छ्रत्यनुष्ठानदेवमानुषसंपदः। क्रमेणाङ्कुरसत्काग्डनालपुष्पपमा मता॥४७॥" (ललित.) कीदृशानि