________________
उक्तः, अथास्यैव फलमाहएवंस्वधर्मसंयुक्तं, सद्गार्हस्थ्यं करोति यः। लोकदयेऽप्यसौ धीमान्, सुखमाप्नोत्यनिन्दितम् ॥४॥
एवम्-उक्तन्यायेन यः स्वधर्म:-गृहस्थानां संबन्धी धर्मः तेन संयुक्त-समन्वितं अत एव सत्-सुन्दरं गार्हस्थ्यगृहस्थभावं 'करोति' विदधाति यः कश्चित्पुप्यसंपन्नो जीवः 'लोकद्वयेऽपि' इहलोकपरलोकरूपे, किं पुनरिहलोक एवेत्यपिशब्दार्थः, 'असौ' सद्गाईस्थ्यकर्ता धीमान् ' प्रशस्तबुद्धिः 'सुखं 'शर्म 'आप्नोति' लभते 'अनिन्दितं' शुभानुबन्धितया मुधियामगईणीयमिति ॥ ४॥ यत एवं ततोऽत्रैव यत्नो विधेय इति श्लोकद्वयेन दर्शयन्नाह
दुर्लभं प्राप्य मानुष्यं, विधेयं हितमात्मनः। करोत्यकाण्ड एवेह, मृत्युः सर्व न किञ्चन ॥५॥ सत्येतस्मिन्नसारासु, संपत्स्वविहिताग्रहः । पर्यन्तदारुणासूच्चैधर्मः कार्यों महात्मभिः॥६॥ इति ॥
'दुर्लभ' दुरापं प्राप्य' समासाद्य 'मानुष्यं' मनुष्यजन्म, किमित्याह--'विधेयं' अनुष्ठेयं सर्वावस्थासु 'हितं' अनुकूलं कल्याणमित्रयोगादि 'आत्मनः' स्वस्य, यतः करोति 'अकाण्डे एव'मरणानवसरे एव बाल्ययौवनमध्यमवयोऽवस्थारूपे 'इह' मर्त्यलोके 'मृत्युः' यमः, 'सर्व' पुत्रकलत्रविभवादि न किचन' मरणत्राणाकारणत्वेनावस्तुरूपमिति ॥५॥'सति' विद्यमाने जगत्रितयवर्तिजन्तुजनितोपरमे 'एतस्मिन् ' मृत्यावेव 'असारासु' मृत्युनिवारणं प्रति अक्षमासु 'संपत्सु' धनधान्यादिसंपत्तिलक्षणामु 'अविहिताग्रह' अकृतमूर्छ:, कीदृशीषु संपत्स्वित्याह'पर्यन्तदारुणासु' विरामसम यसमर्पितानेकव्यसनशतामु ' उच्चैः' अत्यर्थं 'धर्म' उक्तलक्षणः 'कार्यः' विधेयः, कैरि