________________
॥१४॥
कालः कानि मित्राणि, को देश को व्ययागमौ ? | कश्चाई का च मे शक्तिरिति चिन्त्यं मुहर्मुहुः॥४०॥" ५२॥
तथा-अनुबन्धे प्रयत्न इति ॥५३॥ 'अनुबन्धे' उत्तरोत्तरवृद्धिरूपे धर्मार्थकामानां 'प्रयत्न' यत्नातिरेका कार्यः, अनुबन्धशून्यानि हि प्रयोजनानि वन्ध्याः स्त्रिय इव न किञ्चिद् गौरवं लभन्ते अपि तु हीलामेवेति ॥ ५३॥
तथा-कालोचितापेक्षेति २९ ॥५४॥ यद्यत्र काले वस्तु हातमुपादातुं वोचितं भवति तस्यात्यन्तनिपुणबुद्धया पर्यालोच्य 'अपेक्षा' अङ्गीकारः कर्त्तव्या. 10 दक्षलक्षणत्वेनास्याः सकलश्रीसमधिग महेतुत्वात् , अत एव पट यते च-"य: काकिणीमध्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । कालेन कोरोष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः॥४१॥" मुत्कहस्त इति मुत्कलहस्तः ॥ ५४॥
तथा-प्रत्यहं धर्मश्रवणमिति ३० ॥५५॥ 'प्रत्यहं प्रतिदिवस धर्मस्य-इहैव शास्त्रे वक्तं प्रस्तावितस्य कान्तकान्तासमेतयुवजनकिन्नरारब्धगीताकर्णनोदाहरणेन श्रवणम्-आकर्णनं, धर्मशास्त्रश्रवणस्यात्यन्तगुणहेतुत्वात् , पठ्यते च-"क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुध्यते मृढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः॥ ४२ ॥"५५॥ .
तथा-सर्वानभिनिवेश इति ३१ ॥५६॥ सर्वत्र कार्य प्रवर्त्तमानेन बुद्धिमता 'अनभिनिवेश:' अभिनिवेशपरिहारः कार्यः, नीतिमार्गमनागतस्यापि पराभि- ॥१४॥