SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु अ. १ ॥१२॥ सामान्य हिषय देशकाल:-प्रस्तावः तत्र चर्या देशकालचर्या तत्पतिषेधात् अदेशकालचर्या तस्याः परिहार, अदेशकालचर्यापरो हि नर तयाविधचौरायुपद्रवजातविषयतया इहपरलोकानर्थयोनियमादास्पदीभवति ॥ ४५ ॥ तथा-यथोचितलोकयात्रेति २४ ॥ ४६॥ - यथोचित-या यस्योचिता लोकयात्रा-लोकचित्तानुवृत्तिरूपो व्यवहारः सा वि ., ययोचितलोकयात्रातिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतापरिणामापादनेन स्वलाघवमेवोत्पादितं भवति, एवं चान्यस्यापि सम्यगाचारस्य स्वगतस्य लघुत्वमेवोपनीतं स्यादिति, उक्तं च-"लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्ध च संत्याज्यम् ॥ ३६” (प्रशम० ५३१) ॥४६॥ तथा-हीनेषु हीनक्रम इति ॥४७॥ होनेषु' जातिविद्यादिभिः गुणः स्वकर्मदोषान्नीचतां गतेषु लोकेषु 'हीनक्रमः' लोकयात्राया एव तुच्छताकरणरूपः, हीना अपि लोकाः किंचिदनुवर्तनीया इत्यर्थः, ते हि हीनगुणतयाऽऽत्मानं तथाविधप्रतिपत्तेरयोग्यं संभावयन्तो यया कयाचिदपि उत्तमलोकानुवृत्त्या कृतार्थ मन्यमानाः प्रमुदितमानसा भवन्तीति ॥ ४७॥ तथा-अतिसङ्गवर्जनमिति २५॥४८॥ अतिसङ्गस्य-अतिपरिचयलक्षणस्य सर्वैरेव सार्दै वर्जन-परिहरणं, यतः अतिपरिचयाद् भवति गुणवत्यप्यनादरः, पठ्यते च-"अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः। लोकः प्रयागवासी कूपे स्नानं सदा कुरुते ॥३७॥ ४८॥ ॥१२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy