SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ * 169) ***16)*%* 169) ***#*#469004 तथा - अजीर्णे अभोजनमिति २१ ॥ ४३ ॥ मागुपभुक्तस्य आहारस्य 'अजीर्णे' अजरणे जीर्णे वा तत्र परिपाकमनागते ' अभोजनं ' सर्वथा भोजनपरिहारः, अजीर्णभोजने हि अजीर्णस्य सर्वरोगमूलस्य वृद्धिरेव कृता भवति, पठ्यते च - "अजीर्णप्रभवा रोगास्तत्राजीर्ण चतुर्वि धम् । आम विदग्धं विष्टब्धं, रसशेषं तथापरम् ॥३२॥ आमे तु द्रवगन्धिलं, विदग्धे धूमगन्धिता । विष्टब्धे गात्रभङ्गोऽत्र, रसशेषे तु जाता ॥ ३३ ॥ द्रवगन्धित्वमिति द्रवस्य- गूथस्य कुथिततक्रादेरिव गन्धो यस्यास्ति तत्तथा तद्भावस्तत्वमिति, मलवाartist fast गात्रगौरवमरुच्यम् । अविशुद्धवोद्गारः षडजीर्णव्यक्त लिङ्गानि ॥ ३४ ॥ मूर्च्छा मलापो वमथुः प्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते, मरणं वाऽप्यजीर्णतः ॥३५॥ प्रसेक इति - अधिकनिष्ठीवनमवृत्तिः, सदनमिति - अङ्गग्लानिः इति ॥ ४३ ॥ तथा - बलापाये प्रतिक्रियेति २२ ॥ ४४ ॥ बलस्य - शरीरसामर्थ्यलक्षणस्य अपाये -कथंचिद् हासे सति ' प्रतिक्रिया' तथाविधात्यन्तपरिश्रमपरिहारेण स्निग्धाल्पभोजनादिना च प्रकारेण प्रतिविधानं बलापायस्यैव, " बलमूलं हि जीवन" मितिवचनाद, बलमुचितमपातयता स सर्वकाय यतितव्यम्, अथ कथंचित् कदाचिद्वलापेतोऽपि कश्चिद् भवेत्तदा " विष व्याधिरूपेक्षित " इति वचनात् सद्य एवासौ प्रतिविधेयो न पुनरुपेक्षितव्य इति ॥ ४४ ॥ तथा - अदेशकालचर्यापरिहार इति २३ ॥ ४५ ॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy