________________
'यथाऽहं शरीरमेव' इत्यादि, इदं किमप्यस्तीति निर्धाररहित विचारणेत्यनध्यवसाय:, 'यथाऽहं कोऽप्यस्मि' इत्यादि, स्वगौरवरक्षा-स्वेन-आत्मना गौरव-पुरस्करणं स्वगौरवं तस्य रक्षा-निवारणं, ततो ज्ञानं च स्वगौरवरक्षा च ज्ञानस्वगौरवरक्षे कर्तव्ये, गयो ह्यर्थः सम्यग् ज्ञातव्यः प्रथमतः, ततोऽनुमति दोषपरिहाराय सर्वप्रकारैर्न पुरस्कारस्तस्य कर्तव्य इति ॥३८॥
तथा-देवातिथिदीनप्रतिपत्तिरिति १८॥ ३९॥ दीव्यते-स्तूयते भक्तिभर निर्भरामरप्रभुप्रभृतिभिर्भध्यैरनवरतमिति देवः, स च क्लेशकर्मविपाकशतैरपरामृष्टः पुरुषविशेषः, तस्यवैतानि नामानि-"अर्हनजोऽनन्तः शम्भुर्बुद्धरतमोऽन्तकः” इति, न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादि दिनविभागो येषां ते अतिथयः, यथोक्तम्-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागत विदुः॥२९॥" दीनाः पुनः “दीङ्क्षये " इति वचनात् क्षीणसकलधर्मार्थकामाराधनशक्तयः, ततः देवातिथिदीना नां प्रतिपत्ति:-उपचारः पूजान्नपानदानादिरूपः देवातिथिदीनप्रतिपत्तिः॥ ३९॥ तत्र च
तदौचित्यायाधनमुत्तमनिदर्शनेनेति ॥४०॥ तेषां-देवादीनामौचित्यं-योग्यत्वं यस्य देवादेरुत्तममध्यमजघन्यरूपा या प्रतिपत्तिरित्यर्थः तस्य 'अबाधनं' अनु-| लङ्घन, तदुल्लङ्घने शेषाः सन्तोऽपि गुणा असन्त इव भवन्ति, यत उत्तम्-"औचित्यमेकमेकत्र, गुणानां राशिरकतः। विषायते गुणग्राम, औचित्यपरिवाजतः॥३०॥” इति, कथं तदौचित्यावाधनमित्याह-'उत्तमनिदर्शनेन' अतिशयेन शेषलोका_ वन्त इत्युक्तमाः ते च प्रकृत्यैव परोपकरणप्रियभाषणादिगुणर्माणमकराकरोपभाना मानवाः तेषां निदर्शनम्-उदाहरणं तेन,
पादिगणपत्याबायनमिक भौचित्याचरित्यर्थः ।