________________
धर्मबिन्दु
सामान्य गृहिधर्म
अ.१ ॥१०॥
'तस्य' भर्तव्यस्य भृतस्य सतः 'यथोचितं' यो यत्र धर्म कर्मणि वा समुचितः तस्य तत्र 'विनियोगः' व्यापारणं, अव्यापारिता हि परिवारः समुचितानुष्ठानेषु निर्विनोदतया द्यूतादिव्यसनमप्यभ्यस्येत् निष्फलशक्तिक्षयाचाकिचित्करत्वेनावस्त्वपि स्यात् , एवं चासौ नानुगृहीतः स्यादपि तु विनाशित इति ॥५॥
तथा-तत्प्रयोजनेषु बद्धलक्षतेति ॥३६॥ तस्य-भर्तव्यस्य प्रयोजनेषु-धर्मार्थकामगोचरेषु चित्ररूपेषु 'बद्धलक्षता' नित्योपयुक्तचित्तता, ते हि तस्मिंश्चिन्ताकरे नित्यं निक्षिप्तात्मानः तेनाचिन्त्यमानप्रयोजनाः सीदन्तोऽप्रसन्नमनस्कतया न स्वनिरूपितकार्यकरणक्षमाःसंपद्यन्ते इति ॥३६॥
तथा-अपायपरिरक्षोद्योग इति ॥३७॥ तस्यैव भतव्यस्य अपायेभ्यः-अनर्थेभ्यः ऐहिकामुष्मिकेभ्यः परिरक्षा-सर्वतस्त्राणं तत्र 'उद्योगो' महानुद्यमः, | एवं हि भर्तव्यान प्रति तस्य नाथत्वं स्याद् याद सोऽलब्धलाभलक्षणं भरणं [योग] लब्धरक्षारूपं च क्षेमं कर्तुं क्षमः स्यात, योगक्षेमकरस्यैव नाथत्वादिति ॥ ३७॥
तथा-गये ज्ञानस्वगौरवरक्षे इति ॥ ३८॥ 'गाँ' गर्हणीये कुतोऽप लोकविरद्धाद्यनाचारासेबनाचिन्द नीयता प्राप्ते भर्तव्ये सामान्यतो वा सर्वस्मिन् जने कि विधेय मित्याह-'ज्ञान' संशयविपर्ययानध्यबसायपरिहारेण यथावत्स्वरूपनिश्चयः, [इदमित्थमिदमित्थं न वेति परस्परविरुडार्थतया द्विविधं ज्ञानं सश्यः, 'यथाऽमात्मा किंवा शरीरं' इत्यादि, इदमिरथमेवेति वस्तुस्वरूपाविरुद्धतयैकरूपज्ञानं विपर्यय:,
॥१०॥