________________
बद्धमानसान्यामनवरतं भाव्यमिति, तथा 'तदनुज्ञया' मातापितृजनानुमत्या 'प्रवृत्तिः' सकलैहिकामुष्मिकव्यापारक रणं, तथा प्रधानस्य-वर्णगन्धादिभिः सारस्य अभिनवस्य च-तत्काल संपनरय पुष्पफलवस्त्रादेवस्तुनः 'उपनयनं' दौकनं मातापित्रोरेव, तथा 'तद्भोगे' मातापितृभोगे अन्नादीनां ‘भोगः ' स्वयमासेवन, अत्रापवादमाह-'अन्यत्र' अन्तरेण 'तनुचितात् ' तयोः-प्रकृतयोरेव मातापित्रोरनुचितात् कुतोऽपि व्रता दिविशेषादिति ॥ ३२॥
तथा-अनुद्वेजनीया प्रवृत्तिरिति ॥ ३३ ॥ स्वपक्षपरपक्षयोः 'अनुवैजनीया' अनुद्वेगहेतु: 'प्रवृत्तिः' कायवाङ्मनश्चेष्टारूपा कार्या, परोदेगहेतोहि पुरुषस्य न कापि समाधिलाभोऽस्ति, अनुरूपफलप्रदत्वात्सर्वप्रवृत्तीनामिति ॥ ३३ ॥
श-मध्यभरणमिति १७॥ ३४ मतच्याना-भर्तु शक्यानां मातापितृसमाश्रित जनलोकतथाविधभृत्यप्रभृतीनां 'भरण' पोषणं भर्तव्यभरणं, तत्र त्रीणि अवश्य भर्तव्यानीति-मातापितरौ सतो भार्या उलब्धवलानि चापत्यानि, यत उक्तम्-“डौ च मातापितरौ, सती भाया सुतान् शिशून अप्यकर्मशतं कृत्वा, भर्तव्यान् मनुरवीत ॥२७॥" विभवसंपत्तौ चान्यान्यपि, अत्राप्युक्तम्-"चत्वारि ते तात ! गृहे वसन्तु, श्रियाभिजुष्टस्य गृहस्थधर्म । सखा दरिद्रो भगिनी व्यपत्या, ज्ञातिश्च वृद्धो विधनः कुलीन: |॥ २८ ॥३४॥ इति
तथा-तस्य यथोचितं विनियोग इति ॥ ३५॥