SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु सप्तमो ऽध्यायः ॥८९॥ 艾特费费费费费 安立 ततो- विशिष्टतरं देवस्थानमिति ॥ १७ ॥ (४६० ) विशिष्टतरं - प्राग् लब्धदेवस्थानापेक्षया सुन्दरतरं स्थानं विमान | वासलक्षणमस्य स्यात् ॥१७॥ ततः - सर्वमेव शुभतरं तत्रेति ॥ १८ ॥ (४६१ ) ' सर्वमेव ' रूपसंपदादि ' शुभतरं ' प्राच्यापेक्षयाऽतीव शुभं तत्र स्थाने ॥ १८ ॥ परं - गतिशरीरादिहीनमिति ॥ १९ ॥ (४६२ ) गतिः- देशान्तर संचाररूपा शरीरं - देहः आदिशब्दात् परिवारमवीचारादिपरिग्रहस्तैर्हीनं- तुच्छं स्यात् उत्तरोत्तरदेवस्थानेषु पूर्वपूर्वदेवस्थानेभ्यो गत्यादीनां हीनतया शास्त्रेषु प्रतिपादनात् ॥ १९ ॥ तथा-रहितमौत्सुक्यदुःखेनेति ॥ २० ॥ (४६३ ) रहितं त्यक्तं चित्तवाक्कायत्वरारूपव्याबाधया || २० || पुनरपि कीदृगित्याहअतिविशिष्टाल्हादादिमदिति ॥ २१ ॥ ( ४६४ ) अतिविशिष्टा अत्युत्कर्षभाजो ये आह्रादादय - आह्लादकुशलानुबन्धमहाकल्याणपूजा करणादयः सृकृतविशेषाः तद्युक्तम् ॥ ततः - तच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेणेति ॥ २२ ॥ (४६५ ) सुगममेवा नवरं ' पूर्वेणे 'ति पूर्वग्रन्थेन, स च 'विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले ' ( ४५२ ) इत्यादिरूप इति ॥ २२ ॥ विशेषमाह *****40*50*409)-2016) फलमू ॥८९॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy