________________
समाचरणचातुर्यगुणेन सुखहेतुत्वं-संतोषनिमित्तभावः१३ कुशलः-परिणामसुन्दरोऽनुबन्धः सर्वकार्याणां १४ महाकल्याणकेषु. जिनजन्ममहाव्रतप्रतिपत्त्यादिषु पूजाया:-स्नात्रपुष्पारोपणधूपवासपदानादिना प्रकारेण करणं-निर्मापणं १५ तीर्थकराणांनिजप्रभावावर्जितजगत्त्रयजन्तुमानसानां अमृतमेघासाराकारसरसदेशनाविधिनिहतभव्यभविकजनमनःसंतापानां पुरुषरत्नविशेषाणां सेवा-वन्दननमनपर्युपासनपूजनादिनाऽऽराधना १६ सतः-पारमार्थिकस्य धर्मस्य-श्रुतचारित्रलक्षणस्य श्रुतौ-आकर्णने रतिः-स्वर्गप्रभवतुम्बुरुप्रभृतिगान्धर्विकारब्धपञ्चमस्वरगीतश्रवणरतेरपि सकाशादधिकसंतोषलक्षणा १७ सदा-सर्वकालं सुखित्वं-बाह्यशयनासनवस्त्रालङ्कारादिजनितशरीरसुखयुक्तत्वम् १८॥८॥
तथा-तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ्केऽन्वयेन उद्ग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवा जन्मेति ॥९॥ (४५२)
'तच्च्युतावपि' देवलोकादवतारे, किं पुनस्तत्र सुखमेवेत्यपिशब्दार्थः, विशिष्टे देशे-मगधादौ विशिष्ट एव कालेसुषमदुष्षमादौ 'स्फीते' परिवारादिस्फोतिमति 'महाकुले' इक्ष्वाकादौ 'निकलके' असदाचारकलङ्कपङ्कविकले 'अन्वयेन' पितृपितामहादिपुरुषपरम्परया, अत एव 'उदने' उद्भटे, केनेत्याह-सदाचारेण' देवगुरुस्वजनादिसमुचितप्रतिपत्तिलक्षणेन, आख्यायिका-कथा तत्प्रतिबद्धा ये पुरुषास्तथाविधान्यासाधारणाचरणगुणेन तैर्युक्ते-संबद्धे, किमित्याह-'अने. कमनोरथापूरक' स्वजनपरजनपरिवारादिमनोऽभिलषितपूरणकारि, अत्यन्तनिरवा-शुभलग्नशुभग्रहावलोकनादिविशिष्टगुणसमन्वितेन एकान्ततो निखिलदोषविकलं 'जन्म' प्रादुर्भाव इति ॥९॥ तत्र च यद्भवति तदाह