________________
अनमि| निवेश योग्यता
धर्मबिन्दु सापेक्षय-N
'संभवति' जायते 'ततोऽपि' अनाभोगमात्रादनुचितप्रतिपत्तिमतोऽपि, किंपुनस्तदन्यस्येत्यपिशब्दार्थः, चा- ति धर्मारित्रं-सर्व विरतिरूपम् ॥१९॥ अत्रैव विशेषमाहध्यायः
अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे ॥२०॥ (३८७) _ 'अनभिनिवेशवान् ' निराग्रहः पुनस्ताक्तो जीवोऽनाभोगेऽपि 'खलु' निश्चयेन 'अतत्त्वे ' प्रवचनबाधि॥७८॥ तार्थे ॥२०॥ एतदपि कुत इत्याह
स्वस्वभावोत्कर्षादिति ॥२१॥ (३८९) स्वस्य-अनौपाधिकत्वेन निजस्य स्वभावस्य-आत्मतत्त्वस्य उत्कर्षात-वृद्ध, चारित्रिणो हि जीवस्य छद्मस्थतया | क्वचिदर्थे अनाभोगेऽपि गौतमादिमहामुनीनामिव तथाविधात्यन्तिकबाधककर्माभावेन स्वस्वभावः-सम्यग्दर्शनादिरूपो नापकर्ष प्रतिपद्यत इति ॥२१॥ अयमपि कुत इत्याह
मार्गानुसारित्वादिति ॥ २२॥ (३८९) मार्गस्य-सम्यग्दर्शनादेर्मुक्तिपयस्यानुवर्त्तनात् ॥२२॥ तदपि
तथा रुचिस्वभावत्वादिति ॥२३॥ (३९०) तथा-तत्पकारा मार्गानुरूपत्वेन या रुचिः-श्रद्धा तद्रूपत्वात् ॥२३॥ एतदपि
श्रवणादौ प्रतिपत्तेरिति ॥२४॥ (३९१)
॥७८