SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ क्रोधाद्यनुदय इति ॥ ६७ ॥ (३३६) क्रोधादीनां चतुर्णां कषायाणामनुदयो-मूलत एवानुत्यानम् ॥ ६७॥ तथा-वैफल्यकरणमिति ॥ ६८॥ (३३७) वैफल्यस्य-विफलभावस्य कथश्चिदुदयप्राप्तानामपि क्रोधादीनां करणं, क्रोधादीनामुदये यञ्चिन्तितं कार्य तस्याकरणेन क्रोधाद्युदयो निष्फलः कार्य इति भावः, एवं च कृते पूर्वोक्ताः क्षान्त्यादय आसेविता भवन्ति ॥ ६८ ॥ क्रोधाद्यनुदयार्थिना च यत्कार्य तदाह विपाकचिन्तेति ॥ ६९॥ (३३८) विपाकस्य-क्रोधा दिकषायफलस्य चिन्ता-विमर्शो विधेयः, यथा-"क्रोधात्पीतिविनाशं मानाद्विनयोपघातमामोति ।। शाठ्यात्मत्ययहानि सर्वगुणविनाशनं लोभात् ॥ १८९ ॥” (प्रशम) इति ॥ ६९ ॥ तथा-धर्मोत्तरो योग इति ॥ ७० ॥ (३३९) धर्मोत्तरो-धर्मफलः सर्व एव योगो-च्यापारी विधेयः, न पुनरट्टाहासकालकिलत्वादिः पापफल इति ॥७॥ तथा-आत्मानुप्रेक्षेति ॥ ७१॥ (३४०) आत्मनः-स्वस्य अनुप्रेक्षा-पर्यालोचना भावप्रत्युपेक्षारूपा, यथा-किं कय किंवा सेसं किं करणिकं तवं न करेमि। पुवावरत्तकाले जागरओ भावपडिलेहत्ति ॥१९०॥” (ओघ. २६३)[किं कृतं किं वा शेषं किं करणीयं तपोन करोमि।
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy