________________
धर्मबिन्दु
सापेक्षय- ति धर्मः अ.५
(दश.नि. ३५०-१) [संवेगो निवेदो विषयविवेकः सुशीलसंसर्गः। आराधना तपो ज्ञानदर्शनचारित्रविनयश्च ॥१॥ क्षान्तिश्च ||
॥ शान्तिय साधुकिमादेवमार्जवं विमुक्तता अदीनता तितिक्षा च । आवश्यकपरिशुद्धिश्च भिक्षुलिङ्गान्येतानि ॥२॥]
साया तथा-यथाशक्ति तपासेवनमिति ॥ ६२ ॥ (३३१) . यथाशक्ति तपसः-अनशनादेः सेवनम्-आचरणं, यथोक्तम्-"कायो न केवलमयं परितापनीयो, मिष्टे रसैर्बहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् ॥१८८॥"॥२॥
तथा-परानुग्रह क्रियेति ॥ ६३ ॥ (३३२) परेषां-स्वपक्षगतानां परपक्षगतानां च जन्तूनां महत्या करुणापरायणपरिणामितया अनुग्रहकरणं-ज्ञानाद्युपकारसंपादन मिति ॥ ६३ ॥
तथा-गुणदोषनिरूपणमिति ॥ ६४॥ (३३३) सर्वत्र विहारादौ कर्तव्ये गुणदोषयोनिरूपणं कार्यम् ॥ ६४ ॥
तथा-बहुगुणे प्रवृत्तिरिति ॥६५॥ (३३४) यहहुगुणं उपलक्षणत्वात्केवलगुणमयं वा कार्यमाभासते तत्र प्रवर्तितव्य, नान्यथेति ।। ६५॥
तथा-क्षान्तिार्दवमार्जवमलोभतेति ॥६६॥ (३३५) एते क्षान्त्यादयश्चत्वारोऽपि कषायचतुष्टयप्रतिपक्षभृताः साधुधर्ममूलभूमिकास्वरूपाः नित्यं कार्या इतिगा३६॥अत एव- ||७०॥