________________
धर्मबिन्दु
साधुक्रि
या
।
सापेक्षयति धर्मः अ.५ ॥६॥
तथा-अरक्तद्विष्ठतेति ॥ १५॥ (२८४) सर्वत्र प्रियकारिण्यरक्तेन-अरागवता तदितरस्मिंश्चाविष्टेन-अद्वेषवता भाव्यम्, यतः पठ्यते" रागद्वेषौ यदि स्यातां, तपसा कि प्रयोजनम् ? । स्यातां चेद् रागद्वेषौ न, तपसा कि प्रयोजनम् ? ॥१६०॥ १५॥
तथा-ग्लानादिप्रतिपत्तिरिति ॥ १६ ॥ (२८५) ग्लानो-ज्वरादिरोगातुरःआदिशब्दाहालवृद्धबहुश्रुतमाघूर्णकादिग्रहः, तेषां प्रतिपत्तिः-समुचितानपानादिसंपादनरूपं वैयावृत्त्य, महाफलत्वात्तस्य, पठ्यते च-" पोडेभग्गरस मयस्स व नासइ चरणं सुअं अगुणणाए । नो वेयावञ्चकयं महोदयं नासई कम्मं ॥ १६१॥” तथा-"जह भमरमहुअरिगणा निवयंति कुसुमियम्मि वणसंडे । इय होइ निवइयत्वं गेलण्णे कइयवजढेणं ॥१६२॥"[प्रतिभनस्य मृतस्य वा नश्यति चरणं श्रुतमगणनया । न वैयावृत्यकृतं शुभोदयं नश्यति कर्म ॥१॥ यथा भ्रमरमधुकरीगणा निपतन्ति कुसुमिते वनखण्डे । इति भवति निपतितव्यं ग्लानौ त्यक्तकैतवेन ॥२॥१६॥
तथा-परोद्वेगाहेतुतेति ॥ १७॥ (२८६) परेषाम्-आत्मव्यतिरिक्तिानां स्वपक्षगतानां परपक्षगतानां च गृहस्थपापण्डिरूपाणामुढेगस्य-प्रतीतरूपस्याहेतुताअहेतुभावः, यथोक्तम्-"धम्मत्थमुज्जएणं सबस्सापत्तियं न कायवं । इय संजमोऽवि सेओ एत्य य भयवं उदाहरणं ॥१६॥ सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीअं तओ गओ हतऽकालेऽपि ॥ १६४ ॥ इय अन्नेणऽवि (सक्वेणवि) सम्म सक अप्पत्तिय सइ जणस्स । नियमा परिहरियवं इयरम्मि सतत्तचिंता उ॥१६५ ॥"त्ति (पश्च १९१४
॥४॥