________________
साधुक्रि
धर्मबिन्दु सापेक्षयति धमः
या
पञ्चमः अध्यायः व्याख्यातचतुर्थोऽध्यायः, अब पञ्चमो व्याख्यायते, तस्य चेदमादिसूत्रम्बाहुभ्यां दुस्तरो यद्वत्, क्रूरनको महोदधिः । यतित्वं दुष्करं तददित्याहुस्तत्त्ववेदिनः ॥ २५ ॥
'बाहुभ्यां' भुजाभ्यां 'दुस्तरः' कृच्छ्रेण तरीतुं शक्यः 'यदि ति दृष्टान्तार्थः 'क्रूरनकः क्रूरा-भीषणा नक्रा-जलजन्तुविशेषा उपलक्षणत्वात् मत्स्यमकरसुसुमारादयश्च यत्र स तथा 'महोदधि महासमुद्रः 'यतित्वं'श्रामण्यं 'दुष्करं' दुरनुष्ठेय तद्वदिति दार्शन्तिकार्थः, इत्येतदाहुः 'तत्त्ववेदिनः' प्रव्रज्यापरमार्थज्ञातार इति ॥१॥ अस्यैव दुष्करत्वे हेतुमाह
____अपवर्गः फलं यस्य, जन्ममृत्यादिवर्जितः । परमानन्दरूपश्च, दुष्करं तन्न चाद्भुतम् ॥ २६ ॥ _ 'अपवर्गों' मोक्षा' फलं' कार्य ' यस्य' यतित्वस्य 'जन्ममृत्यादिवर्जितः' जन्ममरणजरादिसंसारविकारविरहितः, तया'परमानन्दरूपः' सर्वोपमातीतानन्दस्वभावः, चकारो विशेषणसमुच्चये, 'दुष्कर' कृच्छ्रेण कत्तुं शक्यं 'तत्' यतित्वं, 'नच' नैवाद्भुतम्-आश्चर्यमेतत् , अत्यन्तमहोदयानां विद्यामन्त्रौषधादिसाधनानामिहैव दुष्करत्वोपलम्भात् इति ॥२॥ एवं तर्हि कथमतिदुष्करं यतित्वं कर्तुं शक्यं स्यादित्याशङ्कयाह
भवस्वरूपविज्ञानात्तद्विरागाच्च तत्वतः । अपवर्गानुरागाच्च, स्यादेतन्नान्यथा कचित् ॥ २७॥ भवस्वरूपस्य-इन्द्रजालमृगतृष्णिकागन्धर्वनगरस्वप्नादिकल्पस्य विज्ञानाद-सम्यक्श्रुतलोचनेन अवलोकनात् प्राक्,
Film६२॥