________________
स्थावस्थां 'संयमे हिंसादिविरमणरूपे 'रमते' आसक्तिमान् भवति 'स' एवंगुणो 'यतिः' उक्तनिरुक्तः परिकीर्तित इति ॥१॥ अत्रैवाभ्युच्चयमाह
एतत्तु संभवत्यस्य, सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य, सिद्धिं नेच्छन्ति पण्डिताः॥२३॥
एतत्पुनः-यतित्वं संभवत्यस्य-प्रवजितस्य सतः, कुत इत्याह-सदुपायप्रवृत्तितः सता-मुन्दरेण उपायेन 'अर्होऽईसमीपे' इत्याधुक्तरूपेण प्रवृत्तेः-चेष्टनात् , अत्रैव व्यतिरेकमाह-अनुपायात्तु-उपायविपर्ययात् पुनः 'सिडिं' सामान्येन सर्वस्य | कार्यस्य निष्पत्ति 'नेच्छन्ति' न प्रतिपद्यन्ते 'पण्डिता' कार्यकारणविभागकुशलाः, यतः पठन्ति-"नाकारणं भवेत्कार्य'मित्यादि ॥२॥ उक्तविपर्यये दोषमाह
यस्तु नैवंविधो मोहाच्चेष्टते शास्त्रबाधया । स तादृग्लिङ्गयुक्तोऽपि, न गृही न यतिमतः॥२४॥ _ 'यस्तु' यः पुनरद्याप्यतुच्छीभूतभवभ्रमणशक्तिः नैवविधः किन्तु उक्तविधिविपरीतः 'मोहादुर अज्ञानात् 'चेष्टते' प्रवर्त्तते 'शास्त्रबाधया' शास्त्रार्थोल्लङ्घनेन 'स' प्राणी 'तादृग्लिङ्गयुक्तोऽपि' शुद्धयतितुल्यनेपथ्यसनाथोऽपि, किं पुनरन्यथाभूतनेपथ्य इत्यपिशब्दार्थः, न गृही गृहस्थाचाररहितत्वात् , न यतिः भावचारित्रविरहितत्वादिति ॥ ४९ ॥ इति श्रीमुनिचन्द्रसू. रिविरचितायां धर्मविन्दुवृत्तौ यतिविधिर्नाम चतुर्थोऽध्यायः समाप्तः।
इति धर्मबिन्ऽवृत्तौ समाप्तश्चतुर्थोऽध्यायः
॥२४॥