________________
धर्मविन्दु
श्रावन
पशीलस्या
रोपणवि धिः श्री
आंध्यायः४
॥६
॥
कुसुमिए व वणसंडे । गंभीर साणुणाए पयाहिणजले जिणहरे वा ॥ १५२ ॥ तथा-पुत्वाभिमुहो उत्तरमहो व दिज्जाऽहवा पडिच्छेज्जा । जाए जिणादओ वा दिसाएँ जिणचेइयाई वा ॥१५३॥” इति [विशे. ३४०४-३४०५] ॥४३॥ [इक्षुवणे शालिवने पद्मसरसि कुसुमिते वा वनखण्डे । गम्भीरे सानुनादे प्रदक्षिणावर्त्तजले जिनगृहे वा ॥१॥ पूर्वाभिमुख उत्तरमुखो वा दद्यादयवा प्रतीच्छेत् । यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ॥२॥]॥ ४०॥ शीलमेव व्याचष्टे
___ असङ्गतया समशत्रुमित्रता शीलमिति ॥ ४१ ॥ (२६७) 'असङ्गतया' क्वचिदपि अर्थ प्रतिबन्धाभावेन 'समशत्रुमित्रता' शत्रौ मित्रे च समानमनस्कता शीलमुच्यत इति ॥४२॥ ननु स्वपरिणामसाध्यं शीलं तरिकमस्य क्षेत्रादिशुद्धयारोपणेनेत्याशङ्कयाह
अतोऽनुष्ठानातद्भावसम्भव इति ॥ ४२ ॥ (२६८) 'अतः अस्माद् 'अनुष्ठानाद्' उक्तशीलारोपलक्षणात्तद्भावस्य-शीलपरिणामलक्षणस्य सम्भवः समुत्पादः प्रागसतोऽपि जायते, सतश्च स्थिरीकरणमिति ॥४२॥
तथा-तपोयोगकारणं चेतीति ॥४३॥ (२६९) स एवं विधिप्रबजितः सन् गुरुपरम्परयाऽऽगतमाचाम्लादितपोयोगः कार्यत इति ॥४३॥ अयोपसंहारमाहएवं यः शुद्धयोगेन, परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं, स यतिः परिकीर्तितः ॥२२॥ 'एवम्' उक्तप्रकारेण 'यो' भव्यविशेषः 'शुद्धयोगेन' सम्यगाचारविशेषेण 'परित्यज्य' हित्वा 'गृहाश्रम' गृह
॥
शा