________________
धर्मबिन्दु
गुरुनिये
दनादि
श्राद्धधमांध्यावः४ ॥६०॥
'तथेति विध्यन्तरसमुच्चयार्थः 'गुरुनिवेदन' सर्वात्मना गुरोः-प्रव्राजकस्यात्मसमर्पण कार्यमिति ॥ ३२ ॥ इत्यं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतमाह-.
अनुग्रहधियाऽभ्युपगम इति ॥३३॥ (२५०) गुरुणा 'अनुग्रहधिया' सम्यक्त्वादिगुणारोपणबुद्धया 'अभ्युपगमः प्रत्राजनीयस्त्वमित्येवरूपः कार्यों, न पुनः स्वपरिषत्पूरणादिबुद्धयेति ॥ ३३ ॥
तथा-निमित्तपरीक्षेति ॥ ३४ ॥ (२६०) निमित्तानां-भाविकार्यसूचकानां शकुनादीनां परीक्षा-निश्चयनं कार्य, निमित्तशुद्धेः प्रधानविधित्वात् इति ॥ ३४॥
तथा-उचितकालापेक्षणमिति ॥ ३५ ॥ (२६१) उचितस्य-प्रव्रज्यादानयोग्यस्य कालस्य-विशिष्टतियिनक्षत्रादियोगरूपस्य गणिविद्यानामप्रकीर्णकनिरूपितस्यापेक्षणम् आदरणमिति, यतस्तत्र पठ्यते-" तिहि उत्तराहि तह रोहिणोहिं कुज्जा उ सेहनिक्खमणं । गणिवायए अणुना महत्वयाणं च आरुहणा ॥१५०॥ तथा चउद्दसी पन्नरसिं वजेजा अहमि च नवमि च । छढि च चउत्थि बारसिं च दोणंपि पक्खाणं ॥१५१॥” (पञ्च. ११२-११३) [तिसृषूत्तरासु तथा रोहिण्यां कुर्यान शैक्षनिष्क्रमणम् । गणिवाचकयोरनुज्ञां महाव्रतानां चारोपणा ॥१॥ चतुर्दशी पञ्चदशों वर्जयेत् अष्टपां नवमीं च । षष्ठों च चतुर्थी द्वादशों च द्वयोरपि पक्षयोः ॥२॥] ॥३५॥
तथा-उपायतः कायपालनमिति ॥ ३६॥ (२६२)
॥६॥