________________
धर्मविन्दु
श्राद्धमांध्या
॥५६॥
निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेरिति ॥९॥२३५ ॥
वाजका निर्गुणस्य सतो जीवस्य कयश्चित्-केनापि प्रकारेण स्वगतयोग्यताविशेषलक्षणेन प्रथमं 'तद्गुणभावोपपत्तेः तेषां
Iधिकार समग्राणां प्रव्राज्यगुणानां प्रव्राजकगुणानां वा भावोपपत्तेः-घटनासंभवात् , तथाहि-यथा निर्गुणोऽपि सन् जन्तुर्विशिष्टकार्य
म.४-२१ हेतून् प्रथम गुणान् लभते तथा यदि तद्गुणाभावेऽपि कयश्चिदिशिष्टमेव कार्य लप्स्यते तदा को नाम विरोधः स्यात् ?, दृश्यते | च दरिद्रस्यापि कस्यचिदकस्मादेव राज्यादिविभूतिलाभ इति ॥९॥
अकारणमेतदिति व्यास इति ॥ १० ॥ (२३६) 'अकारणम् ' अप्रयोजक निष्फलमित्यर्थः 'एतद्' वाल्मीकिनिरूपितं वाक्यं इत्येतद् ब्रूते 'व्यासः' कृष्णद्वैपायनः॥१०॥ कुत इत्याह
गुणमात्रासिद्धौ गुणान्तरभाव(स्य)नियमा(दभावादिति ॥ ११॥ (२३७) 'गुणमात्रस्य' स्वाभाविकस्य तुच्छस्यापि गुणस्य प्रथममसिद्धौ सत्यां गुणान्तरस्य-अन्यस्य गुणविशेषस्य भावःउत्पादः गुणान्तरभावः तस्य नियमाद्-अवश्यंतया अभावाद्-असत्त्वात् , स्वानुरूपकारणपूर्वको हि कार्यव्यवहारः, यतः पठ्यते-'नाकारणं भवेत्कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्कार्यकारणयोः कचित् ॥१४६॥" 'नान्यकारणकारण' मिति न-नैव अन्यस्य-आत्मव्यतिरिक्तस्य कारणमन्यकारणं अन्यकारणं कारणं यस्य तत् तया, पटादेः कारणं सूत्रपिण्डादिर्घटादेः कारणं न भवति इति भावः॥११॥
॥५३॥