________________
अत्र षोडश प्रव्रज्याईगुणाः पश्चदश पुनर्गुरुगुणा निरूपिता इति ॥४॥ उत्सर्गपक्षश्चायम् , अयात्रैवापवादमाह
पादाईगुणहीनो मध्यमावराविति ॥५॥ (२३१) पादेन-चतुर्थभागेन अर्द्धन च-प्रतीतरूपेण प्रस्तुतगुणानां हीनौ-न्यूनौ प्रव्राज्यप्रव्राजको 'मध्यमावरौ' मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति ॥५॥ अथैतस्मिन्नेवार्थे परतीर्थिकमतानि दश स्वमतं चोपदर्शयितुमिच्छु: 'नियम एवायमिति वायु 'रित्यादिकं 'भवन्ति अ(त्व)ल्पा अपि असाधारणगुणा: कल्याणोत्कर्षसाधका' इत्येतत्पर्यन्तं सूत्रकदम्बकमाह--
नियम एवायमिति वायुरिति ॥६॥ (२३२) 'नियम एव' अवश्यंभाव एव 'अयं' यदुत परिपूर्णगुणो योग्यो नापरः-पादप्रमाणादिहीनगुणः स्यादित्येवं | 'वायुः' वायुनामा प्रवादिविशेषः, पाहेति सर्वत्र क्रिया गम्यते ॥ ६ ॥ कुत इत्याह
___समग्रगुणसाध्यस्य तदर्द्धभावेऽपि तत्सिद्ध्यसंभवादिति ॥७॥ (२३३)
'समग्रगुणसाध्यस्य' कारणरूपसमस्तगुणनिष्पाद्यस्य कार्यस्य तदर्द्धभावेऽपि तेषां-गुणानामर्द्धभावे उपलक्षणखात् पादहीनभावे च 'तत्सियसंभवात् ' तस्माद्-गुणाति पादोनगुणभावाद्वा या सिद्धिः-निष्पत्तिः तस्या असंभवाद्-अघटनात् , अन्यथा कार्यकारणव्यवस्थोपरमः प्रसज्यत इति ॥ ७॥
नैतदेवमिति वाल्मीकिरिति ॥ ८॥ (२३४) 'न' नैव 'एतत् । वायूक्तमिति, एतत् माह 'वाल्मीकिः ' वल्मीकोद्भवः ऋषिविशेषः ॥८॥ कुत इत्याह