SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ बावक धर्मबिन्दु श्रादधमाध्या सामान्य चा ॥५२॥ तदनु तन्नैर्गुण्यभावनेति ॥ ८९॥ (२२२) तस्या-भवस्थितेः नैर्गुण्यभावना-निःसारखचिन्तनं, यथा-" इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः शृगाली तृष्णेयं विवृतवदना धावात पुरः । इतः क्रूरः कामो विचरति पिशाचश्विरमहो, श्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥१३७ ॥ एतास्तावदसंशयं कुशदलपान्तोदबिन्दूपमा, लक्ष्म्यो बन्धुसमागमोऽपि न चिरस्थायी खलपीतिवत् । यच्चान्यत्किल किश्चिदस्ति निखिलं तच्छारदाम्भोधरच्छायावच्चलतां विभर्ति यदतः स्वस्मै हितं चिन्त्यताम् ॥१३८॥८९॥ तथा-अपवर्गालोचन मिति ॥ ९॥ (२२३) अपवर्गस्य-मुक्त आलोचन-सर्वगुणमयत्वेनोपादेयतया परिभावनम् , यथा-"प्राप्ताः श्रिया सकलकामदुधास्ततः किं १, दत्तं पदं शिरसि विद्विषतां ततः किम् ? । संपूरिताः प्रणयिनो विभवैस्ततः किं , कल्पं भृतं तनुभृतां तनुभिस्ततः किम् ? ॥१३९ ॥ तस्मादनन्तमजरं परमं प्रकाश, तच्चित्त ! चिन्तय किमेभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्ययोगादयः कृपणजन्तुमतां भवन्ति ॥ १४०॥"॥९॥ तथा-श्रामण्यानुराग इति ॥ ९१ ॥ (२२४) श्रामण्ये-शुद्धसाधुभावे अनुरागो विधेयः, यया-"जैन मुनिव्रतमशेषभवात्तकर्मसंतानतानवकर स्वयमभ्युपेतः। कुर्यां तदुत्तरतरं च तपः कदाऽहं, भोगेषु निःस्पृहतया परिमुक्तसङ्गः? ॥१४१॥" ॥११॥ तथा-यथोचितं गुणवृद्धिरिति ॥ ९२ ॥ (२२५) ॥५२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy